________________
40
(xiii) अनुक्तोपमाना वाक्यगा लुप्ता यथा अस्तु किरीटं भुवने रामकिरीटस्य न सदृशं किश्चित् ।
कुत्रापि 'न नतिमयते
(xvi) अनुक्तोपमाना समासगा लुप्ता यथा
1
(xv) अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा रामस्य वक्षःस्थलशोभितेन हारेण तुल्यं न विलोकयामः । यं प्राप्य मेने हनुमान् कृतार्थः स्वर्गापवर्गापि नचचौ ॥ १५ ॥
(xvi) अनुक्तधर्मोपमाना समासगा लुप्ता, यथा
मक्तगृहद्वार मन्तरेणेदम् ॥ १३ ॥
8
श्रीरामचन्द्रकरकङ्कणयुग्मतुल्यं दोर्भूषणं त्रिजगति क्वचिदस्ति नैव । यच्चिन्तितं प्रचपलेतर' भक्तिभाजां
'सूते तदन्वयभुव करकङ्कणानि ॥ १४ ॥
• आर्यावृत्तम्
2
•
तारातनूजाङ्गदनामतुल्यं
न नमयते त
भक्तिभाजा-त
मानं तदन्वय आ
• वसन्ततिलकावृत्तम्
न विद्यते क्वापि जगत्सु किश्चित् ।
•
-
इन्द्रवज्रावृत्तम्
मलङ्कारराघवे