SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 40 (xiii) अनुक्तोपमाना वाक्यगा लुप्ता यथा अस्तु किरीटं भुवने रामकिरीटस्य न सदृशं किश्चित् । कुत्रापि 'न नतिमयते (xvi) अनुक्तोपमाना समासगा लुप्ता यथा 1 (xv) अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा रामस्य वक्षःस्थलशोभितेन हारेण तुल्यं न विलोकयामः । यं प्राप्य मेने हनुमान् कृतार्थः स्वर्गापवर्गापि नचचौ ॥ १५ ॥ (xvi) अनुक्तधर्मोपमाना समासगा लुप्ता, यथा मक्तगृहद्वार मन्तरेणेदम् ॥ १३ ॥ 8 श्रीरामचन्द्रकरकङ्कणयुग्मतुल्यं दोर्भूषणं त्रिजगति क्वचिदस्ति नैव । यच्चिन्तितं प्रचपलेतर' भक्तिभाजां 'सूते तदन्वयभुव करकङ्कणानि ॥ १४ ॥ • आर्यावृत्तम् 2 • तारातनूजाङ्गदनामतुल्यं न नमयते त भक्तिभाजा-त मानं तदन्वय आ • वसन्ततिलकावृत्तम् न विद्यते क्वापि जगत्सु किश्चित् । • - इन्द्रवज्रावृत्तम् मलङ्कारराघवे
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy