SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उपमालङ्कारप्रकरणम् 'यद्वेगसंप्रीतरघुप्रवीर दत्तं तदीयाङ्गदयुग्ममापं ॥ १६ ॥ (xvii) अनुक्तेवादिः समासगा लुप्ता यथा - 'पश्याञ्जनक्ष्माधर सानुतुल्य मुरःस्थलं 'श्रीरघुनन्दनस्य । 'यत्र प्रकीर्णा नवसान्द्रमुक्ता हारममा निझरलोभनीयाः ॥१७॥ (xviii) अनुक्तधर्मेवाद्युपमाना समासमा लुप्ता यथा - मणिरर्पितो मुदितकुम्भयोनिना रघुनन्दनेन विधृत्तोऽर्कदीधितिः । धरणेन यस्य हि समस्तपूरुषे. निरणायि कौस्तुभविभूषणो हरिः ॥ १८ ॥ अत्र अर्कस्य दीधितिरिव दीधितिर्यस्य सः अर्कदीधितिरिति धर्मेवाधुपादानं लुप्तम् इत्येकोनविंशतिप्रकारा लुप्तोपमा ॥ यद्वेगतःप्रीत-त .. . उपजातिवृत्तम् .... ... ' वश्याञ्जन-आ 'सानुरम्यम्-त,न ' श्रीरघुकुञ्जरस्म-त,न 'अत्र प्रकीर्णा-त,न ' उपजातिवृत्तम् * मजुभाषिणीवृत्तम् । 'सजसाजगौ भवति मन्जुभाषिणी' इति तलक्षणं वृत्तरत्नाकरे। ......
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy