SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ उपमालङ्कारप्रकरणम् 'कण्ठे च हारनिकरास्ता रानिकरन्ति रामचन्द्रस्य ॥ -- . (xi) 'अनुक्तधर्मेवादिः क्यचा लुप्ता यथा - दूर्वाङ्कुरीयन्ति 'रघूद्वहस्य मौळिस्थगारुत्मतरत्नभासः । तत्रत्यमुक्ताफलकान्तयोऽपि मल्लीसुमीयन्ति विलोकयध्वम् । (xii) अनुक्तधर्मेवादिः क्यडा लुप्ता यथा --- प्रसूनतल्पे शयितस्य शोभने नवोपधानैर्विविधैरलंकृते । अमुष्य हारस्तनुपार्श्वलम्बितो . रघुप्रभोर्नेत्रमहोत्सवाय ते ॥१२॥ कान्ति च - त . 'आर्यावृत्तम् ' अनुक्तधर्मीवादिकर्तृक्यचा लुप्ता-इति प्रतापरुद्रीये तस्योदाहरणं तत्र ज्योत्स्नीयन्ति सुधीयन्ति चन्दनीयन्ति सर्वतः । प्रतापरुदनृपतेः शुभाः कीर्तेर्महोर्मयः ॥ अत्र कीर्तीनां स्वरूपमुपमेयम् इति । 'रघुत्तमस्य - न इन्द्रवज्रावृत्तम् • अनुक्तधर्मेवादिः कर्तृक्या ' इति प्रतापरुद्रीये । तदुदाहरणम् - शेषायते महीं वोढुं कल्पशाखायतेऽर्थिनाम् । प्रतापरुद्रदोर्दण्डः कालदण्डायते द्विषाम् ॥ इति । ' उपेन्द्रवज्रावृत्तम्
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy