________________
कासारपाकरनिक्षरेषु
: महाम्बुराशीयति चापमासु ॥ ७ ॥ (vii) अनुक्तधर्मेवादिः कर्तृणमुल लुता यथा ---
रामे हदिस्थे धृतमौळिहार
केयूरमुख्यामरणप्रकाये। भक्तस्य लोकस्य वमनाचं
- नल्यत्सई संमृतपापजालम् ॥८॥ (ix) अनुक्तधर्मेवादिः कर्मणमुला मुसा यथा - पादे मणिद्धं कटकं सुरारि. .
'तेनोनिघायं निदधाति रामः । 'पितुर्विमानाप्रगतस्य मूर्व
न्यानानिषायं निदधाति मौळिम् ॥९॥ (x) अनुक्तधर्मेवादिः विषा लता यथा --- मुक्ताहारविकीर्ण
पाकिहिमकरति मंजुकोटीरम् ।
1 उपजातिवृत्तम् ' तमिलनाशं - न 'समरपापजालम् - आ 'इन्द्रवज्रावृत्तम् 'तेजोनिलायं'जेतुर्विमानाप्र---
उपजातिवृत्तम्