________________
33
55
.
उपमालाप्रकरणम् सायिसाम्य एव रूढत्वेन तयोरपर्यावल्वात् । न चानुत्तोपमायामव्याप्तिः । तत्राप्युक्तलक्षणसत्वात् । न चासम्भूतोपमायामव्याधिः । तत्रापि तर्कितसिद्धिकोपमानप्रतियोगिक साम्यस्यैतादृशस्य संभवात् । अत एवोत्प्रक्षादिभ्यो . मेदोऽप्युपमायाः सिद्ध एवेति सर्व निर्मलम् । . सा चोपमा द्विविधा पूर्ण लप्सा चेति । तत्राकानी साकल्ये पूर्णा । उपमानान्युपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकयथेवादिशब्दाः । एतेषाम् एकस्य द्वयोस्त्रयाणां का लोपे लुसा । पूर्णा द्विविधा । "श्रौत्यार्थी चेति । साक्षात्सादृश्यवाचकयथेत्रादिप्रयोगे श्रौती । धर्मिव्यवधानेन तत्प्रतिपादकानां सशसहाशनीकाशादिशब्दानां प्रयोगे आर्थी । उभे अपि वाक्यसमासतद्धितगतत्वेन त्रिविधे। एवं पूर्णोपमा षट्प्रकारा । लुप्तोपमा एकोनविंशतिभेदोदाहरिष्यते । अत्र 'तेन तुल्यं क्रिया चेद्वतिः' इति सदृशार्थे विहित. वरुपादाने आर्थी- 'तब तस्येवेति' सूत्रविहितवतेरुपादाने श्रौती। अत एव सादृश्यार्थे वतिप्रयोगे धर्मोपावामात् आमालोकर्यात् अनुक्तधर्मा तद्धितगा श्रौती लता नास्ति । मानिसको स्वार्थे । अथ उदाहरणानि - . . .
, . (i) वाक्यगा पूर्णा श्रौती यथा - -
पूर्वाद्रेशिखरे महर्षिमहिते प्रोधन यथा भानुमान्
व्योम्नोऽग्रे 'जनलोचनादरपदे पूर्णो यथा चन्द्रमाः ।
1 नानुक्तधर्मोपमायामव्याप्तिः - त,न ' साम्यस्म तादृशस्म-त 'श्रौती आर्थी चेति-त,न • जनोमनावरपदे-त.
.