SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 34 2 8 7 'लोकस्योपरि चोन्नतेऽधिकरुचिब्रह्माण्डखण्डो यथा 'रामस्वा खिलनायकस्य शिरसि व्याभाति मौलि स्तथा ॥१॥ (ii) 'समासगा पूर्णा श्रौती यथा कटीतटालंकृतपीतवासा- • स्तमालनीलाकृतिरेष रामः । बालातपापूरितपूर्वभागो बलाकाध्वेव विलोक्यते में' ॥ २ ॥ अत्र बलाहकाध्वेवेत्यत्र ' इवेन 'सह नित्यसमासः । (iii) तद्वितगा पूर्णा श्रौती यथा उरः प्रदेशे रघुनायकस्य 'हारोऽच्छमुक्ताफलबन्धरम्यः । निमेवशुन्येक्षण 'वीक्षणेऽयं महेन्द्रवक्षःस्थलवद्विभाति ॥ ३ ॥ (iv) वाक्यगा पूर्णा आर्थी यथा "मुक्तामयी राजति कण्ठमाला रूपेण तुल्या रघुनन्दनस्य । 4 लोकस्यापरिचान्तभेदकरुचितं पादोऽयं 'त' प्रतौ प्रथमपादः । चतुर्थपादोऽपि अयमेव । स तु पुनरुक्त इति ज्ञायते । शार्दूलविक्रीडितवृत्तम् उपजातिवृत्तम् हारोच्चमुक्ता - त उपजातिवृत्तम् 6 - 8 10 roङ्कारराघवे मासिका समं नित्य - त वीक्षणीय महेन्द्र - त मुक्तामया राजति त -
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy