________________
34
2
8
7
'लोकस्योपरि चोन्नतेऽधिकरुचिब्रह्माण्डखण्डो यथा 'रामस्वा खिलनायकस्य शिरसि व्याभाति मौलि स्तथा ॥१॥
(ii) 'समासगा पूर्णा श्रौती यथा
कटीतटालंकृतपीतवासा-
• स्तमालनीलाकृतिरेष रामः ।
बालातपापूरितपूर्वभागो
बलाकाध्वेव विलोक्यते में' ॥ २ ॥
अत्र बलाहकाध्वेवेत्यत्र ' इवेन 'सह नित्यसमासः ।
(iii) तद्वितगा पूर्णा श्रौती यथा
उरः प्रदेशे रघुनायकस्य 'हारोऽच्छमुक्ताफलबन्धरम्यः । निमेवशुन्येक्षण 'वीक्षणेऽयं महेन्द्रवक्षःस्थलवद्विभाति ॥ ३ ॥
(iv) वाक्यगा पूर्णा आर्थी यथा
"मुक्तामयी राजति कण्ठमाला रूपेण तुल्या रघुनन्दनस्य ।
4
लोकस्यापरिचान्तभेदकरुचितं
पादोऽयं 'त' प्रतौ प्रथमपादः । चतुर्थपादोऽपि अयमेव । स तु
पुनरुक्त इति ज्ञायते ।
शार्दूलविक्रीडितवृत्तम् उपजातिवृत्तम्
हारोच्चमुक्ता - त उपजातिवृत्तम्
6
-
8
10
roङ्कारराघवे
मासिका
समं नित्य - त
वीक्षणीय महेन्द्र - त
मुक्तामया राजति त
-