SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 32 सपने माया' मव्याप्तिः । तस्यातुमभवात् । उत्प्रेक्षावस्थायां तु 'न लक्षणसङ्गतिरिति न क्षेषः । द्वितीयविशेषणेन प्रतीपाद्दार व्यावृत्तिः । अत एव प्रकृताप्रकृत प्रतियोगिकसाधर्म्यमूलकोपमायां नातिव्याप्तिः । न च तदवयवोपमायामव्याप्तिः । तस्यानुपमात्वात् । अन्यथोपमाद्वयेनैवोपपत्तौ उप। मेयोपमाया एव दत्तजलाञ्जलि तापतेः । न चैवं तदेकदेशान्तरेऽति' व्याप्तिः । "प्रकृताप्रतियोगिकत्वेन पर्यवसायित्वस्य विवक्षितत्वात् । 'यश इव सुगुणग्रामस्सुगुणमामो यश इवामुष्येति' प्रकृतमात्रप्रतियोगिकोपमेयोपमायां त्वतिम्यासिशल्केव नावतरति । तृतीयविशेषणेन श्लेयव्यावृत्तिः । न च प्रकृताप्रकृतयेऽतिव्याप्तिः शनीया । तस्योपमात्वेन काव्यप्रकाशकारादिमिरंगीकृतत्वात् । चतुर्थविशेषणेन कविसमयवहितोपमाव्यावृत्तिः । पञ्चमविशेषणेन 1 निजवचनादुपमाध्यावृत्तिः । एकाऽतिरिक्तार्थगतत्वेन अनुगमान्न त्रिचतुरायुपमानोपमा क्षतिः । अनुपमागमत्वेन नान्योन्याश्रयदोषः । न च साम्यमुपमेति नाश्रयः शयः । उपमाशब्दस्व चमत्कारापर्यव. मतिव्याप्तिः तन मास्वावस्थायां त 8 न लक्षणं लगतीति न दोष: -- व्यावृचेंः---त 3 • 7 8 • - तस्यामुपात्वात् उापतिःवव. तिव्याप्त्यापत्तिः - त, न (i) प्रकृतोपयोगिकत्वेन - त (ii) प्रकृता ऽप्रकृतप्रतियोगिकस्वेन - न उपमाद्यगर्भत्वेन नान्योन्याश्रयदोषः - तन
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy