SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उपमालकारप्रकरणम् . . रक्षाकुले समुत्पमो गुणशाली विमीषणः। ...कारीपशिखिनोर्मध्ये जातः पब इवावमौ ॥ इत्यादेरेवासंभूतोपमात्वात् । न चेयमुत्प्रेवेति वाच्यम् । तत्रोपमानवाविरुद्धधर्माधिकरणत्वेन असंभावनामस्ततया तदभेद'प्रतीतेरसत्वात् । उत्पातानिलप्रेरित त्वैकतालत्वयोः कारीपानलोत्पत्तिपयत्वयोप विरुदत्वात् । किच उत्प्रेक्षापयवसाम्युपमायामव्याप्तिः । . ..............:. तत्रोपमानस्य उत्प्रेक्षाविपर्यवसावित्वेन स्वतसिबलासिद्धः । सैब 'नास्तीति वक्तुं शक्यम् । 'पुष्पन्ति वारण्ये समचन्द्रपशोरुवः' इति उपमायातादृशत्वात् । तस्मान्नेवमपि लवाणं कुतमितिः उपमा दुर्निर्वचमिति चेदत्रोच्यते-- 'भेदाभेदप्राधान्यविलसितपाताप्रतियोगिकश्लेषस्खलाप्रतीयमानचमत्कारापर्यवसापिसाम्यप्रतियोपिकाल्योन्यामानाधिकरण दोषत्वाऽनविकरणकातिरिकार्यगतसाम्यम् उपमेति पनि । - अत्र प्रथमविशेषणेन केवलममेहप्रधान साधर्ममूलकसकलालदार'व्यावृत्तिः । अत एपोत्प्रेक्षायां नातिव्याप्तिः । न चोतोपर्यवसाय्युप 'प्रतीतिरसत्वात्-न • त्वैकतानत्वयोः-आ 'नास्तीति शक्यम् - त,न • 'मेदाऽमेदप्राधान्यविलसितप्रकृताप्रतिलक्षणनिष्कर्षः इति 'त' प्रती दृश्यते । तत्र ‘योगिकश्लेष' इत्यारभ्य ' उपमेति" इत्यन्तो भागः लुप्तः । *णेनैव केवलम् -त • सामर्थ्यमूलक.-न 'व्या:
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy