________________
'योगी भयानको 'ब' इति न्यूनाधिकोपमानव्यावृत्यर्थ लदिति चेन्न । 'अज.. योगिनोरपि सर्वसम्मतत्वेन तदम्यावृत्तः । ननूपमानत्वेन कविसम्मतत्वं तेम विवक्षितम् । न्यूनाधिकोपमानं तु न सवेन कविसम्मत इति तेन तस्यापूपिरिति चेत्, उक्मागर्भमुफ्मानम् इत्यात्माश्रयप्रसाद । किञ्च काव्यमिति पदं किमर्थमिति पृच्छामः । ननु रूपकसन्देहान्तिमदुल्लेखा. पहननुरुपयोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनानां मम्य. मानौपम्यानां व्यावृत्यर्व वाच्यपदमिति चेत् तर्हि ‘पादुके रामचन्द्रस्य तत्परे देवते हवेति' अनुक्तधोषमायामन्याप्तिः । तत्रैव पदेन 'साम्पमात्रस्य वाच्यत्वेऽपि धर्मसाम्यस्यावाव्यस्वात् । अन्यथा धर्मतः साम्यस्यापि वाच्यत्वे अनुक्तधर्मत्वव्याघातप्रसनः । ननु तर्हि तत्र साधर्म्यप्रतीतिः' कामिति चेदुच्यते । इव पदेन उथ्यमा साम्यं प्रकारान्तरानुपपत्या धर्मनिरूपित 'प्रतीयते इति न वाच्यं धर्मतः साम्यम् । न च लक्षणे धर्मोपलक्षित 'साम्यमपि विवक्षितमिति वाच्यम् । समुन्न इव गंमीरो रामचन्द्रो "विजृम्मते'
'योगिवद्ध्यानपरो-आ 'बक-तन 'अण्डजयोगिनोरपि-आ 'चेन्न-त,न ' इत्यात्माश्रयादिप्रसङ्गात्-त,न 'साम्यमात्रस्य वाक्यवाच्यत्वेऽपि-त,न 'प्रतीतेः कथमिति-त ' इति वाच्यम् --आ ' साम्यं विवक्षितमिति-त,न 1° विजृम्भितः-आ