________________
पिमानकारप्रकरणम्
इत्युपमायाम'व्याप्तिः । 'तक धर्मविशिष्टसाम्यस्यैवोत्तत्वात् । किसान धर्मत इत्यपि व्यर्थम् । ननु - . . . . सत्यानुसन्धानपरो निरस्तपरक्षणः ।
मुनीश्वर हवामाति रामः प्रातरातनः ॥ इति श्लेषव्यावृस्यर्थ 'धर्मत इति विशेषणम् । म चात्रोपमा शक्षा कार्यो । रामपक्षे- सत्यवाक्यपरः, निरस्तः “परदूषणः मैंन शरासनं प्राप्तः । मुनिपक्षप्रमानुसन्धानपरः निरस्तं परेषां दूषणे येन शररूपमासनं प्राप्तः इति विशेपार्थसाम्याभावादिति चेन्न। धर्मपरप्रक्षेपेऽपि तदोषतादवस्थ्यात् । श्लेषेऽपि शब्दरूपधर्मतः साम्पसद्भावात् । नन्वार्थरूपधर्मपरो धर्मशब्द 'इति चेत्'रामोऽयमखिलैवेदैः परब्रह्मेव राजते' इत्युपमायामव्याप्तेः। तत्र शब्दमात्र. साधर्म्यस्योपात्तस्वात् । न च तत्रापि अर्थत्वेनैव साम्यं, शब्दत्वेनवेति वाच्यम् । अन्तरगत्वेन वेदत्वमेव साधयाचित्यात् । वस्तुतस्त्वेवंविषलले 'शब्दसाम्यमप्युपमैवेति' काव्यप्रकाशकारवचनात् धर्मग्रहणं 'व्यर्थमेव । किञ्च किमिदं स्वतस्सिद्धत्वं नाम, येनोत्प्रेक्षाव्यावृत्तिः सिध्येत् । खत उत्तम वा स्वतःप्रसिद्धत्वं वा। आये खत इति कोऽर्थः । पालन इति वा। वस्तुत इति वा । नायः । कार्वमात्र कारणसापेक्षत्वेन संतः 'उत्पत्य.
व्याप्तः-त 'तत्र धर्मविषयस्य साम्सस्म-आ 'धर्म इति-त,न
परो दूषणो-त,न ' विशेषणार्थ-त,न • चेन-त,न ''व्यर्थमेव ' इति पदं 'न' प्रतौ नास्ति । 'उत्पत्यनुसन्धानात्-त