________________
26
कारवचे:
उपमागर्मत्वेन अन्योन्याश्रयापत्तेश्व । किचात्र द्वयोरिति व्यर्थम् । व्यावर्त्या सिद्धेः । तत्सिद्धौ वा आयुषमानोपमेयोपमायामतिव्याप्तिः । ननूपमानोपमेयोट्योर्द्वयोर्विवक्षितत्वाचोदी इति चेत् तर्हि भिन्नवचनोपमादावतिव्याप्तिः । न च योग्यपदेन तद्व्यावृतिरिति वाच्यं । योग्यतावच्छेदकस्य दुर्मणत्वात् । तस्मा दुरचिंगमत्वात् । न च कविसमयसिद्धत्वं तदवच्छेदक-: मिति वाच्यम् । तस्म प्रागेव निरखत्वात् । अतो नेदमप्युपमालक्षणं युक्तम् । यदपि विद्यानामलक्षणम्
इति । तदपि न साधीयः । एकदेत्यस्य व्यर्थत्वात् । ननूपमेयोपमाव्यावृत्त्यर्थ एकदेति विशेषणम् । तत्र तावत' पर्यायेण साम्यप्रतिपादनादिति चेत् उच्यते- 'चन्द्रो राम इवाभाति चन्द्रमा इव राघवः ' इत्युपमेयोपमायां किमुभयोरपि वर्ण्यत्वं किमेकं वयम् अन्यदप्रकृतं वा । नाद्यः । 'अप्रकृतपदान्यग्रहणेनैव तद्द्व्यावृत्तिसिद्धेः । न द्वितीयः । वर्ण्यस्य अप्रकृतप्रतियोगि कसादृश्यमुपमेयोपमायामप्येकदेव प्रतिपाद्यते, न पर्यायेणेति, तेन तद्व्यावृत्तेः । किञ्च भिन्नपदं व्यर्थ, प्रयोजनासत्वात् । नन्वनन्वयालङ्कारव्यावृत्यर्थ भिन्नपदम् । तत्र 'एकस्यैवोपमानोपमेयत्वादिति चेत् न । अन्य
1
व्यावर्याप्रसिद्धेः
* इतीति चेत् — त
स्वतस्सिद्धेन मिनेन संमतेन च धर्मतः । साम्यमन्येन वस्य वाच्यं चेदकदोपमा ॥
8
8
-आ
तत्र पर्यायेण – तन
T
4
(i) अप्रकृतपरस्याप्रवर्ण्यपदेनैतद्व्यावृत्तिसिद्धेः - आ
(ii) आवृते प्रकृतपदान्यगूहनेनैव व्यावृत्तिसिद्धेः - त
एकस्योपमानस्योपमेयत्वात् न, व ' चेत् अन्य
-भा