________________
तापमानोपमेवत्वावच्छेदेन द्वित्वमस्येवेति चाहिं प्रागुतायोन्याश्रयापतिः। ननु- 'प्रहकवादविवक्षिकमेव द्विस्वमिति नहिं समाहारप्रति व्यातिः। किन्स उपवायाधुषमानोपमेषकोमिनल्वेम वामेयोल्मानामा पतेः । ननु शाब्दं "भवामेदविजयने सर्व सास्तीति बेचारी का माणोपमेयोपक्रमोत्प्रेक्षावामतिम्मासिस्मात् । म, तापवसाय एवं पूर्व न साधर्म्यमिति वाच्यम् । उपमेग्रोकमत्वेन तन्मूलत्वस्यापि समवात् । न च साधर्म्यमात्रे मूले विलसतीति विवस्तिमिति सभ्यम् । असंभवप्रसङ्गात् । तत्रोपमानोपमेश्योरपि. मूलस्वेन साधर्ममात्रमूलवासंभवात् । किश्व प्रतीपालबारेऽतिव्यासिरा । मतो नेदमप्युममाक्षणं युक्तम् । यत्तु साहित्यचिन्तामणिकारोक्तमुपमालक्षणं - .. उपमानोपमेयत्वयोग्ययोरर्थयोदयोः ।.... .... हृद्यं साधर्म्यसपमेत्युच्यते काव्यवेदिमिः ॥ इति । .. तदपि च युक्तम् । प्रतम्सिालंकारे कविसमय 'बहितीपयामा मक्रियासिः । न च हृयपदेन कवियत्वं विवक्षितमिति न कविसमवादियोपमायामतिः व्याप्तिरिति रितुं शक्यम् । प्रागुक्तविकल्पतत्पशोचवूषण प्रसारविध रूपकसंदेहभान्तिमदादिष्वतिव्याप्ति ब्रमणाऽपि दुर्बारा । उपमानोपमेययोः
ग्रहोकत्ववदेव विवक्षितमेक-आ . 'नासंभवापत्तिः-त --- ---------- 'भेदाभेदनिवन्धनं तत्रास्तीति-आ. 'न चात्र-त 'बहि तोपमयोः-न 'अतिव्याप्तेः-त,न 'प्रसङ्गात्-त,न 'ब्रमणोऽपि-~aa