________________
24
माद्धिं गुणानची इत्यादी तस्य श्रीहर्षादिकनिकल्पितस्थात् । न च तेनाप्युपमास्वेन साधर्म्य न करिक्तमिति वाच्यम् । उपमाश्वेन कल्पितसाधर्म्यस्म साधर्म्यशब्देन विवशायामन्योन्याश्रमापतेः । अत एव न तृतीयोऽपि । कार्यकारणसाधस्थापि येन केनापि कविना करूप्यमानस्वात् । किच रूपकम्यतिरेकालद्वारबोर तिम्बासिदुर्वारा। रूपके वस्तुतो मिनयोरे बादप्रतीतेः । नमु तर्हि मेदामेदप्रधानं साधम्य साधर्म्यशब्देन विवक्षितमिति नोकदोष इति चेत्, तर्हि स्मरणालंकारेऽतिव्याप्तिः । तत्रापि भेदाभेदप्रधानसाधर्म्यस्य सत्वात् । अतो न काव्यप्रकाशकारोक्तमुपमालक्षणं युक्तमिति संक्षेपः ।
यदप्यलङ्कारसर्वस्वकारलक्षणम्
'उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा' इति । तदपि न युक्तम् । उपमानोपमेयशब्दाभ्यां साम्यप्रतियोगिधर्मिविवक्षायां कार्य. कारणादिसाधम्र्येऽतिव्याप्तिः । उपमालङ्कारप्रतियोगि 'धर्मिविवक्षायामात्माथ'मापत्तिरित्यादिदूषणमूहाम्। यदप्येकावळीकारलक्षणं श्रमः प्रथमम् - 'मैदा मेदप्राधान्यतस्तावद्विलसति सति साधम्र्म्ये स्वादुपमानोपमेययोरुपमा' इति । तंत्र वक्तव्यम् । किमुपमानोपमेययोरिति द्वित्वं विवक्षितं, किं वा न विवक्षितम् ! आये पुत्रा दशरथस्यामी रामचन्द्रादयो बभुः । मनोज्ञवर्णमंहिताः चत्वारो निगमा इव' इत्याद्युपमानोपमेयोपमाया मव्याप्तेः । ननु
"
1
3
3
.
•
-
वाभेदयोगिप्रतीतेः
-आ
'ननु' इति पदम् -'आ' प्रतौ नास्ति
साध्यप्रतियोगि आ
धर्मविवक्षायाम् - त
• यापतेरित्यादि - त
•
' मव्याप्तिः- त