________________
22
मलकाररापर्व
परस्परस तिं तत्र तत्र वक्ष्यामः | अलंकाराणामवान्तरसतिरपि तत्त. दलंकारनिरूपणसमय एव वक्ष्यते । अलंकाराणां मूलचिन्ताप्युत्तरत्र प्रकटीभविष्यति।
.... ॥ अथ उपमालहारः ॥
तत्रापि साधर्म्यस्यानेकतमालंकारमूलभूतत्वात् साधर्म्यपेटिकायाः प्रथमतो निरूपणम् । तत्राप्यनेकालंकारोपजीव्यस्वादादावुपमा निरूप्यते । सु-न तावत् 'साधर्म्यमुपमाभेद' इति काव्यप्रकाशकारोक्तमुपमालक्षणं युक्तम् । उपमेयोपमायामतिव्याप्तेः । ननूपमेयोपमाप्युपमैवेति नातिध्यातिः। भेदेन तत्कथनं 'तूपमाभेदाभिप्रायेणेति चेत् तईनन्वयोऽप्युपमाभेद एवं स्यात् । एकपर्मिप्रतियोगिकोपमाऽनन्वयः' इति कल्पयितुं शक्य. स्वात् । तथा सति तद्व्यवच्छेदाय लक्षणे मेदग्रहणमसतं स्यात् । किञ्च बीजसाम्यादमेदसाधने तिप्रसङ्गः । नन्वेकदा साधर्म्यमिति विशेषणान्तरोपादावान्नोपमेयोपमायामतिव्याप्तिरिति चेन्मेवम् । तस्य दूषयिष्यमाणत्वात् । किए 'कुमुदमिव मुख' कारणमिव कार्यम् ' इत्यादिकविसमयबहिभूतोप. मायामतिव्याप्ति को वारयेत् । ननु ' उपमानोपमेययोरेव साधम्र्य, न कार्यकारणादिकयोः' इति काव्यप्रकाशकारेणैव उत्कमिति चेत् न । कार्यकारणयोरप्युपमानोपमानोपमेयत्वात् । अन्यथा कार्य कारणोपममि त्यादिव्यवहा.
जीव्यादादी'उपमावान्तरमेदाभिप्रायेणैवेति--
अतिप्रसङ्गप्रसङ्गः-त,न 'कामुकमिव मुख-त 'कार्यमित्यादौ-त,न 'मिति अवहारा-त.न.