SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ॥ अर्थालङ्कारप्रकरणम् ॥ 'अलङ्कारैः समं रामचन्द्रस्य वपुरुज्वलैः । *अर्थालङ्कारसनातं निरूपयितुमारमे ॥ अर्थालकाराणां परस्परभेदोऽपि वक्ष्यमाणलक्षणभेदादेव द्रष्टव्यः । नन्वलद्वारस्वरूपसिद्धौ तेषां भेदस्सियेत् । सैव कुतस्तत्र प्रमाणामावादिति चेदुच्यते । 'काव्यतत्ववेदिनां 'हृदयानुभव एवालहारस्वरूपसिद्धी प्रमाणम् । विप्रतिपन्न प्रत्यनुमानमपि प्रमाणम् । 'विमतोऽलदारव्यवहारों व्यवहियमाणज्ञान पूर्वकः अबाधितालबारव्यवहारत्वात् सम्मतवत्' इति । न च विपक्षे बाघकाभावात् अप्रयोजकों हेतुः । 'जयतामिव दुन्दुमिः । इत्याद्यलबारविशिष्टार्थप्रतिपादक वेदवचसामप्रामाण्यप्रसङ्गस्यैवं बाधकत्वात् । तस्मात्प्रमाणेन स्वरूपसिद्धौ लक्षणेनेतरभेदसिद्धिस्सर्ववादिसम्मता । विशेषतों 'भेदोऽपि तत्तदलहारनिरूपणसमये एव स्फुटीभविष्यति । तत्र उपमारोपा RELAT-FAMILE: ध्यवसायीकावराधमन्या५ गराध्यायला iviबायबाक्य यसंसृष्टिसकरपेटिकारूपेण द्वादशपैटिकामकोऽ'लकारसङ्घातः । पेटिकानों 'अस्य श्लोकस्स प्राक् 'मा' प्रती 'शिवाय नमः' इति वाक्यं दृश्यते । प्रायः लिपिकारेण लिखितमिति प्रतिभाति। 'अर्थालंकारसंभूतम्-त,न "तेषां लक्षणेन भेदः-त,न .. 'हृदयानुभव व्यपदेशादेवालंकार-त,न । 'पूर्वत: अबाधिता-त * वेदवचनाप्रामण्य-आ 'भेदस्तत्तदलंकार-आ 'साध्यन्याय-आ 'अर्थालंकारसंभूतः-सम '
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy