________________
'रामाङ्कितं जगति यः . .
शब्दालकारजातमाद्रियते। सोऽयं विश्रुतको
भवति दिगन्त निमुवा हुला इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन
- तिरुमलयज्वप्रियसोदरेण विरचिते अलहारराघवे शब्दालंकारनिरूपणं 'संपूर्णम् ।
- ' पद्यमिदम 'आ' प्रती अर्थालंकारप्रकरणारम्भे दृश्यते । तस्तु न
समीचीनमिति संभाव्यात्र दत्तम् । ''संपूर्णम्' इत्यनन्तरं 'श्रीदक्षिणामूर्तिचरणारविन्दार्पणमस्तु' इति धाक्यम् 'मा प्रतौं केवलं दृश्यते । 'का' प्रती बारम्भेऽपि
स्वदक्षजानुखितवामपादं पादोदराकल्पितयोगषट्कम् । - अपस्मृतराहितपादम नमामि देवं प्रणिधानवन्तम् ॥' इति मालपर्व दश्यते । इदमपि दक्षिणामूर्तिस्तुतिपर पथन् । लिपि. कारः इदमुमयं लिखितवान् इत्यूपते ।