SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ बलकारराषके रावीणवासमस्तोदित'मणिरधिकक्षामसर्वाङ्गधारा . राधासर्वांसमस्तागतगजतुरगन्याकुलव्यातमारा। - -दग्धलङ्कावर्णनम् मुरजचन्धो यथा ---- 'सहसानलसामग्री महासावरसामरा । रामसावरसामर्थ्या रामसाकलसामरा ॥ -ताटकावर्णनम् नागबन्धो यथा - जयजय वीरमायजयदायरते श्रित'शूरपामरे नयपरलोकमेय तव दैवत शत्रुपतिः पलायते । जलधरनीलकाय परवीरविशिक्षक सायकाशने भयकपणैकपाल मम राम समग्रलसेरतश्शिवे" ॥ 'मणिरथरक्षाम-त ' राधागसमक्षागतगज-त,न 'सग्धरावृत्तमिदं पद्यम् । वृत्तरत्नाकरे तल्लक्षणं यथा-'म्रनैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति 'साहसान्यलसामग्रीमहसापरसामरा। रामरासारवीसामर्थ्यातामसानलसामता ॥-त,न. 'पितमाय-त,न. 'रयश्रित-त,न 'कूरपामरे-म . . .. 'शत्रुसतिः-त,न 'सायकानने-आ .. " सरसीवृत्तम् । तल्लक्षणं छन्दोम्बुधौ (२-२१३) यथा-'नजभज जाजरौ यदि तदा गदिता सरसी कवीश्वरैः' इति ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy