________________
बलकारराषके
रावीणवासमस्तोदित'मणिरधिकक्षामसर्वाङ्गधारा . राधासर्वांसमस्तागतगजतुरगन्याकुलव्यातमारा। -
-दग्धलङ्कावर्णनम् मुरजचन्धो यथा ----
'सहसानलसामग्री महासावरसामरा ।
रामसावरसामर्थ्या रामसाकलसामरा ॥ -ताटकावर्णनम् नागबन्धो यथा - जयजय वीरमायजयदायरते श्रित'शूरपामरे
नयपरलोकमेय तव दैवत शत्रुपतिः पलायते । जलधरनीलकाय परवीरविशिक्षक सायकाशने
भयकपणैकपाल मम राम समग्रलसेरतश्शिवे" ॥ 'मणिरथरक्षाम-त ' राधागसमक्षागतगज-त,न 'सग्धरावृत्तमिदं पद्यम् । वृत्तरत्नाकरे तल्लक्षणं यथा-'म्रनैर्यानां
त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति 'साहसान्यलसामग्रीमहसापरसामरा।
रामरासारवीसामर्थ्यातामसानलसामता ॥-त,न. 'पितमाय-त,न. 'रयश्रित-त,न 'कूरपामरे-म
. . .. 'शत्रुसतिः-त,न 'सायकानने-आ .. " सरसीवृत्तम् । तल्लक्षणं छन्दोम्बुधौ (२-२१३) यथा-'नजभज
जाजरौ यदि तदा गदिता सरसी कवीश्वरैः' इति ।