________________
सिम्याप्रकरणम्
115 खड्गबन्धो यथा --..... .
'रामधामनामवक्त्रसोमधामकोमला। .. 'सस्मिता विमीषणेन वायुशनुनन्दिता। तारकेव भूमिमागमानिता विनिर्मला ......
लालसा मनोमवेन 'सत्रपा क्षमासुता ॥... गोमूत्रिकाबन्धो यथा --
... पम्पाक्लेशणानीतो बीसवीरौ खरानुषः।
कम्पालोलेषणो जातो लक्ष्यशकापराधिक भान्दोलिकावन्धो यथा- --
राममाप मुदा साक्षात् राज्यलक्ष्मीस्सदानी । नीतदासनृपश्रेणिः प्राप्तभृत्योपमामरा ।। चक्रवन्धो यथा - समावेशित कन्धुभाचतुरै माहित शरैः..
'उत्कङ्कविधप्रयोगचतुरैरेतैर्जगत्कम्पनैः । 'रामधामसामवरा-त.... * स्वामिता विवीपणेन इति सी जिन इति 'न' प्रती च दृश्यते पाठः ।.
. - 'सत्र या क्षमासुता-त 'महोत्सववृत्तम् ' तल्लक्षणं यथा-छन्दोऽनुशासने -' राम्जरी यदा । महोत्सवो गतागतम्' इति
. "बन्धपोषचतुरैः-न शकः-त ' (i) रुत्कः कभृविधप्रगेयपरितः जीयक्षताकम्पनैः ।
जन्या ये अमरावतीमाल चक्रतहाणं यथामिः पदे--त