SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सिम्याप्रकरणम् 115 खड्गबन्धो यथा --..... . 'रामधामनामवक्त्रसोमधामकोमला। .. 'सस्मिता विमीषणेन वायुशनुनन्दिता। तारकेव भूमिमागमानिता विनिर्मला ...... लालसा मनोमवेन 'सत्रपा क्षमासुता ॥... गोमूत्रिकाबन्धो यथा -- ... पम्पाक्लेशणानीतो बीसवीरौ खरानुषः। कम्पालोलेषणो जातो लक्ष्यशकापराधिक भान्दोलिकावन्धो यथा- -- राममाप मुदा साक्षात् राज्यलक्ष्मीस्सदानी । नीतदासनृपश्रेणिः प्राप्तभृत्योपमामरा ।। चक्रवन्धो यथा - समावेशित कन्धुभाचतुरै माहित शरैः.. 'उत्कङ्कविधप्रयोगचतुरैरेतैर्जगत्कम्पनैः । 'रामधामसामवरा-त.... * स्वामिता विवीपणेन इति सी जिन इति 'न' प्रती च दृश्यते पाठः ।. . - 'सत्र या क्षमासुता-त 'महोत्सववृत्तम् ' तल्लक्षणं यथा-छन्दोऽनुशासने -' राम्जरी यदा । महोत्सवो गतागतम्' इति . "बन्धपोषचतुरैः-न शकः-त ' (i) रुत्कः कभृविधप्रगेयपरितः जीयक्षताकम्पनैः । जन्या ये अमरावतीमाल चक्रतहाणं यथामिः पदे--त
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy