SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारप्रकरणम् पादयमकं यथा रामे पतत्पुष्पवृष्टिः न वा मन्दार' वालिनी । 'गौ किं यशस्तस्य न वा मन्दार' वालिनी ॥ अर्थ (á)यमकादीन्यस्मत्पुत्रवेंकटेश्वरकृत चित्रबन्धरामायणे द्रष्टव्यानि । अथ चित्रम् 1 पद्मगोमूत्रिकाबन्धाद्याकारहेतुत्वे लिप्यक्षराणां पद्मादि 'चित्रमिति गीयते । आदिग्रहणात् मुरगचकबन्धादयो गृधन्ते । गतिचित्रं सर्वतोभद्रादिकमपि चित्रमेव । तत्र पद्मबन्धो यथा 3 • ― 6 6 रामाप्तव्याकुलव्यापतितरथकुला व्याननस्थायिसारा ' रासायिस्थाननव्या सदसि सहचरस्तोमसत्राणवीरा । पालिनी-न सञ्जका किं-त पालिनी -न (i) तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता । (काव्यप्रकाशः - ९३ - ६ श्लो) (ii) पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते । 1317 (प्रतापरुद्री शब्दालङ्कारप्रकरणम् - ६ इलो) (iii) वर्णानामथ पद्माद्याकृतिहेतुत्वमुच्यते चित्रम् (iv) बर्णानां खड्गाधाकृतिहेतुत्वे चित्रम् (अलङ्कार सर्वस्वम् ) 'कुलाप्याचनस्था पिसारा-त रासाइस्थान - आ ( एकावली - ससमोन्मेषः - ६ श्लो)
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy