________________
शब्दालङ्कारप्रकरणम्
पादयमकं यथा
रामे पतत्पुष्पवृष्टिः न वा मन्दार' वालिनी । 'गौ किं यशस्तस्य न वा मन्दार' वालिनी ॥
अर्थ (á)यमकादीन्यस्मत्पुत्रवेंकटेश्वरकृत चित्रबन्धरामायणे द्रष्टव्यानि ।
अथ चित्रम्
1
पद्मगोमूत्रिकाबन्धाद्याकारहेतुत्वे लिप्यक्षराणां पद्मादि 'चित्रमिति गीयते । आदिग्रहणात् मुरगचकबन्धादयो गृधन्ते । गतिचित्रं सर्वतोभद्रादिकमपि चित्रमेव ।
तत्र पद्मबन्धो यथा
3
•
―
6
6
रामाप्तव्याकुलव्यापतितरथकुला व्याननस्थायिसारा
' रासायिस्थाननव्या सदसि सहचरस्तोमसत्राणवीरा ।
पालिनी-न
सञ्जका किं-त
पालिनी
-न
(i) तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ।
(काव्यप्रकाशः - ९३ - ६ श्लो)
(ii) पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।
1317
(प्रतापरुद्री शब्दालङ्कारप्रकरणम् - ६ इलो)
(iii) वर्णानामथ पद्माद्याकृतिहेतुत्वमुच्यते चित्रम्
(iv) बर्णानां खड्गाधाकृतिहेतुत्वे चित्रम् (अलङ्कार सर्वस्वम् )
'कुलाप्याचनस्था पिसारा-त
रासाइस्थान - आ
( एकावली - ससमोन्मेषः - ६ श्लो)