________________
शब्दालारप्रकरणम्
पादान्त्ययमकम् - भुजजृम्भितासि चपलैश्चपलैः
खरदूषणादिरधिकैरधिकः । 'रघुमौळिनामिमरिमिन रिमिः ।
विकृताप्सरस्सु सुरता सुरता ॥ न चात्र 'पदयोर्भेदात् पौनरुक्त्याभावः शक्यः । 'धकारथकारयोरपि रलळ. लवजनमादीनामिव अभेदस्य आलङ्कारिकसंमतत्वात् । तथा - 'रक्षोजयश्रीकलनाभिरामः
सप्रीति नेत्रेक्षितनामिरामः। निश्वासभूताखिल वेदयायी ....... ततो विधात्रा न स वेदयायीं ||
रघुमौळिना सममरिभिनरिमिः-त,न ''प्रमिताक्षरावृत्तम् ' 'प्रमिताक्षरा सजससैरुदिता' इति तल्लक्षणं
वृत्तरत्नाकरे । 'धयोर्भेदात्-न ... . ... 'दकारधकारयोरपित "इत आरभ्य पुनरुक्तवदाभासपर्यन्तं, मातृकायामेव बहवो दोषाः, लुप्तभागाः, त्रुटिताभागाश्च विद्यन्ते । अन्यासु मातृकासु अयं भागः . दोषपूर्ण एव । शोधनाईभागः यथामति शोधितः । शोधयितुमप्य
शक्यो भागः तथैव यथामातृकं लिखितः । 'नेत्रादितनामिरामः-न ' वेदयाया-त. 'ननु वेदयायी-त,न उपजातिवृत्तम् ।