SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ महाररानो .. ॥ अथ यमकम् ॥ 'अनानुषंगिकस्वरसहितव्यञ्जनापयिमकम् । तत्र पादादियमकं यथा - ... स उपदेशमजात्मजपुत्रयोः अतिषलेति बलेति च 'विद्ययो॥ . श्रमविनाशिकयोः कुशिकात्मभूः । विहितवान् हितवाश्चितदायकः ॥ 'अनानुषङ्गित-त,न .... ' (1) अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकं पादतद्भागवृत्ति तधात्यनेकाताम् ॥ .. (काव्यप्रकासः-उ९, का-६) (ii) यमकं पौनरुक्तये तु स्वरव्यञ्जनयुग्मयोः । - (प्रतापरुद्रीये शब्दालहारप्रकरणम्) (iii) इदमेव खरसहितं व्यन्जनसमुदायमाश्रितं यमकम् । प्रायशो यमके चित्रे रसपुटिन दृश्यते । दुष्करत्वादसाधुत्वमेकमेवात्र दूषणम् ॥ रलयोर्डलयोस्तद्वल्लळयोबवयोरपि । . ... नमयोनणयोधान्ते सविसर्माविसर्गयोः ॥.. सचिन्दुकाविन्दुकयोः सादभेदेन कल्पनम् ॥ .. ...... .. (एकाबली-सप्तम उन्मेष:-१-७ श्लोकाः) (iv) स्वरव्यजनसमुदायपोनरुक्त्यं यमकम् । (असहारसर्वस्वम् ) • वीर्ययो:-त 'द्रुतविलम्बितवृत्तम्-'दुतविलम्बितमाह नभी भरौ' इति तल्लक्षणं वृत्तरखाकरे ।। .......
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy