________________
महाररानो ..
॥ अथ यमकम् ॥ 'अनानुषंगिकस्वरसहितव्यञ्जनापयिमकम् । तत्र पादादियमकं यथा - ... स उपदेशमजात्मजपुत्रयोः
अतिषलेति बलेति च 'विद्ययो॥ . श्रमविनाशिकयोः कुशिकात्मभूः
। विहितवान् हितवाश्चितदायकः ॥ 'अनानुषङ्गित-त,न .... ' (1) अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकं पादतद्भागवृत्ति तधात्यनेकाताम् ॥
.. (काव्यप्रकासः-उ९, का-६) (ii) यमकं पौनरुक्तये तु स्वरव्यञ्जनयुग्मयोः ।
- (प्रतापरुद्रीये शब्दालहारप्रकरणम्) (iii) इदमेव खरसहितं व्यन्जनसमुदायमाश्रितं यमकम् ।
प्रायशो यमके चित्रे रसपुटिन दृश्यते । दुष्करत्वादसाधुत्वमेकमेवात्र दूषणम् ॥ रलयोर्डलयोस्तद्वल्लळयोबवयोरपि । . ... नमयोनणयोधान्ते सविसर्माविसर्गयोः ॥..
सचिन्दुकाविन्दुकयोः सादभेदेन कल्पनम् ॥ .. ...... .. (एकाबली-सप्तम उन्मेष:-१-७ श्लोकाः)
(iv) स्वरव्यजनसमुदायपोनरुक्त्यं यमकम् । (असहारसर्वस्वम् ) • वीर्ययो:-त 'द्रुतविलम्बितवृत्तम्-'दुतविलम्बितमाह नभी भरौ' इति तल्लक्षणं
वृत्तरखाकरे ।। .......