SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ गतिः । एकद्वियम्जनावृत्तिरूपपत्त्यनुप्रासयोः 'तदावृतिरूपविशेषणः सत्वेऽपि 'विशेष्यस्खासत्वात् तदा लक्षणानुगतिः । असकृदित्यनेन च्छेकानुः असे पतिव्याप्तिनिरासः । योजनानिस्त्यिनेन यमके नातिव्याप्तिः । तत्रं - उदाहरणम् - - विराजमानोअमहाशरासनः __ परायण माति निरागसो नृणाम् । 'सुराहितघातपराजये रतः - स राघवो नाम 'पुरातनः पुमान् ॥ . - 'द्वित्यक्षरादिशब्दचित्राणि वृत्त्यनुप्रास एव । यथा - मारामरोमराजारारामारामोरमारमः । .... 'मुरमारोऽरिवैरीति रामो रेमिरे रुरुः ॥ 'प्रास्योः न तथावृत्ति-न ' तथावृत्तिरूप-त • विशेष्यासत्वात्-त,न .. 'महो शरासन:-आ 'साराहित-आ 'पुरान्तकः पुमान्-आ 'द्वयक्षर्यादिशब्दचित्राणि-त,न ' (i) मुरमारोरिवैरीति रंरामोरेमेरिरि रुरुः-त. (ii) मुरमारोऽरिवेरोऽरं रामोरामेसिरी रुरुः न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy