SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 'द्वयोर्व्यन्जनयुग्योः प्रातिस्विकस्वार्थस्वरुपयुक्तवर्णव्यतिरिक्तवर्णानन्तरितं सकृत्यौनरुक्त्यं च्छेकानुप्रासः' इति न कोऽपि दोषः । ..... उदाहरणम् --- ... भूपाल पालनधुरन्धर रामचन्द्र चन्द्राभिराम मगचिदमूर्तमूर्ने । स्वतीज्यदैवतवतंसमहं न लोके लोकेष्वमीषु परिपूर्णदयोदयाक्षम् ।। ॥ अथ प्रत्यपुप्रासः ॥ भाष वृत्यनुप्रासो निरूप्यते - : 'नन्वेकस्याध्यसकृत्परः' इलि काव्यप्रकाशकारः ।... 'एकस्यान्यो वा असकृदिति ' साहित्यचिन्तामणिकारः । 'संख्यानियमाभावे भवति पुनर्वृत्यनुप्रासः इत्येकावळीकारः । 'एकद्विप्रभृतीनां व्यन्जनानां यदा भवेत् । ... पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते ॥' ......... इति विद्यानाथः । तत्र साधलक्षणद्वयं न युक्तम् । 'विप्रभृतीनां व्यजना. नामावृत्तिलक्षणानुप्रासरूपवृत्यनुप्रासे अव्याप्तेः । तृतीयलक्षणमपि न द्वयोय॑जनयुग्मयोः प्रातिस्विकस्वरार्थस्मरणोपयुक्तवर्णव्यतिरिक्तवर्णा नन्तरितं सकृत्पौनरुक्त्यं च्छेकानुप्रासः इति न दोषः -म,न 'भगवन् शिवमूर्तिमूते-त 'यथा भवेत्-म,त • द्विप्रभृतीना-म ....
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy