________________
शब्दाककारप्रकरणम्
" इत्यादिलक्षणान्तराण्यपि निरस्तानि बोध्यानि । न च तर्हि - च्छेकैः - वृद्धैः प्रयुक्तः अनुप्रासश्छेकानुप्रास' इति कक्षाणमस्त्विति वाच्यम् । 'वृत्त्यनुप्रासादेरपिच्छेकप्रयुक्तत्वेन्वतिव्याप्रितनदि । न च च्छेकानुप्रासत्वजातिरेव तल्लक्षणमस्त्विति वाच्यम् । तयत्यनीकारवादिनं प्रत्यसम्भवप्रसङ्गात् । तस्मात् 'च्छेकानुप्रासलक्षणं दुर्निर्वचमिति चेदत्रोच्यते 'द्वयोनयुग्मयो। वमान 'स्वाक्लिष्टोच्चारणप्रयोजकवर्णव्यतिरिक्त 'वर्णानन्तरितसंख्यानियमावच्छिन्ना वृत्तिः च्छेकानुप्रास' इति लक्षणनिष्कर्षः । अत्र संख्या नियमशब्देन द्वयोर्व्यजनयुभ्ययोर्ययोः कयोश्विदन्योन्यं सकृत्सादृश्यं विवक्षितमिति न वृष्यनुप्रासेऽत्तिव्याप्तिः । तत्र असकृत्सादृश्यसंभवात् । नापि प्रागुक्तस्थले अतिप्रसङ्गः । तत्र द्वयोर्व्यम्जन युम्ममोरावृत्तेः स्वाक्लिष्टोच्चारणप्रयोजकस्वर व्यतिरिकमादिवर्णान्तरितत्वात् । यद्वा
1
प्रतापरुद्रीये शब्दालङ्कारप्रकरणे च्छेकानुप्रासलक्षणम् 3. ' संख्यानिय में पूर्व च्छेकानुप्रासः ' ( अलङ्कारसर्वस्वम् ) ननु तर्हि मत, न
-
मवेदव्यवधानेन द्वयोर्व्यञ्जनयुग्मयोः । आवृत्तिर्यत्र विबुधैः च्छेकानुप्रास 'इष्यते ||
• चेन्नम, त
च्छेकानुप्रासवचनं दुर्निर्वचम् - आ
स्वाश्लिष्टोच्चारण
6
7
8
म
-
वर्णानन्तरे वा संख्या –न स्वाक्लिष्टोच्चारणात्मकस्वरव्यतिरिक्त —म, त
-