SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ... मलबारराषके . 'अनेकस्य 'व्यञ्जनस्य एकवार सादृश्यं च्छेकानुप्रासः' इति 'काव्यप्रकाशकारलक्षणार्थः । तन्न युक्तम् । 'क्षेमहरे रामकरे विभाति ' "शरस्सुरारातिशरारुशीलः' इत्यादावपि च्छेकानुप्रासप्रसंगात् । तत्राप्युक्तलक्षणसत्वात् । नन्वत्र अव्यवहितं हि पौनरुक्त्यमिति 'विशेषितम् । तथा चोक्तस्थले पदान्तरव्यवधानानोक्तदोष इति चेतहि- 'रामो रामोत्सवाकारो राजा राजति सज्जन' इत्यादावप्यसम्भव'प्रसंगः । तत्रापि स्वरव्यवधानेन अव्यवधानाभावात् । ननु तत्रानुषंगिकस्वरो न व्यवधायकः । नहि 'स्वाग स्वव्यवधायकमिति न्यायादिति चेदुच्यते -कोऽयमनुषंगः ! संबन्धमात्रं वा ! नैयत्येन संबन्धो वा ! अवर्जनीयतया सन्निधानं वा. नाधः । क्षेमकर इत्यादावपि 'रामादिपदस्यापि व्यवधायकत्वाभावप्रसंगात् । न द्वितीयः । पदापेक्षया नियमांगीकारे पदापेक्षया नियमोऽपि उक्तस्थले रामादिपदस्यापि तुल्यत्वात् । अत एव न तृतीयः । पदापेक्षयावर्जनीयसन्निधानांगीकारे पदापेक्षयोक्तस्थलेऽप्यवर्जनीयतया सन्निधानस्य रामादिपदेऽप्यविशेषात्तद्दोषतादवस्थ्यात् । एतेन - . ... व्यञ्जकल-त 'काव्यप्रकाशिकाकारलक्षणार्थ:--म 'शेरश्शराराति-म • विशिष्टः-न. राजेति सजन-म ... 'पट्टण इत्यादौ-म,त ' प्रसङ्गात्-म ''रामादिपदस्यापि' इति भागः 'त' प्रतो नास्ति । ' पदापेक्षया नियमस्योक्तस्थले -म,त .
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy