________________
मककारराघवे
दलहारस्वरूपस्यापि काव्यघटितत्वेन अन्योन्याश्रयापत्ति को वारयेत् ! तेन 'काव्यशोमातिशयहेतुरलङ्कार' इति वामनोक्तत्वानोक्ताऽतिव्याप्तिरित्यपि निरस्तम् । उक्तान्योन्याश्रयस्य दुरत्वात् । किञ्च अतिशयहेतुतावच्छेदकं किञ्चिदस्ति न वा ! आये लाववादुपजीव्यत्वाच तदेव लक्षणमस्तु । नेतरः । अवच्छेदकाभावे तदेव दुहमिति इसरभेदसाधने अज्ञानासिद्धिप्रसङ्गात् । एतेन 'काव्यव्यवहारप्रयोजको अलङ्कारः'।
'उपस्कुर्वन्ति तं सन्तं येनावारेण प्रातुचित् ।
हारादिवालदारास्तेऽसुप्रसोपमादयः || इत्यालद्वारिकवृद्धोदितलक्षणान्तराण्यपि निरस्तानि बोध्यानि । अझ. द्वारेण वाच्यवाचकलक्षणाद्वारेणेत्यर्थः । न च अलकारत्वजातिरेव अलहारसामान्यलक्षणमिति वाच्यम् । आत्माश्रयप्रसङ्गात् । तस्मादलङ्कार'सामान्यलक्षणं दुर्निर्वचमिति चेदुच्यते- "शय्याव्यतिरिकसंयुक्तशब्दार्थ. गतधर्मविशेषोऽलबारः" इत्यलद्वारसामान्यलक्षणम् । अत्र संयुक्तपदेन गुण. वृत्तिरिति पाकदोषाभावादिष्वतिव्याप्तिनिरस्ता । नन्वनुप्रासोपमाद्यलकाराणां
न्याश्रयापत्ति को वारयेत् ! एतेन 'काव्यशोभातिशये हेतुरलङ्कारः
इत्यपि निरस्तम् । उक्तान्योन्याश्रयस्य इति । (ii) 'त' प्रती अन्योन्याश्रयापत्तिम् इत्यारभ्य 'निरस्तम्' इति पर्यन्तो - भागः त्यतः । ' उपकुर्वन्ति सततं येऽद्वारेण -त, न .. .
काव्यप्रकाशः-उल्लास-८, का-२ . - 'सामान्यवचनं-त .. दिनोच्यते--म .. ... .