SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ !! श्रीः॥ अलङ्कार राघवम् (यज्ञेश्वरदीक्षितविरचितम्) - ॥ अलङ्कारप्रकरणम् ॥ खदाजामुस्थितवामपादं पादोदराकल्पितयोगपटकम् । अपस्मृतेरहितपादमले....... । - प्रणौमि देवं प्रणिधानवन्तम् ॥ अथालङ्कारा, निरूप्यन्ते । ननु-काव्यशोमा हेतुरलहार' इत्यलघरसामान्यलक्षणमिति रुद्रटः । चिनस्यम् । -गुणादिष्वतिव्याः । 'तेषामपि काव्यशोभाहेतुत्वात् ।। परमजे कायस्वरूपसालारपटितत्वा___ * मालपद्यमिदं दक्षिणामूर्तिसम्बन्धि । योगमतिः दक्षिणामूर्तिरत्र विवक्षितः । नमस्कारपूर्वकं मङ्गलञ्च । पद्यमिदं केवलं मैसूरुषाच्या विद्यासंशोधनालयहस्तप्रती दृश्यते । अन्यत्र न | पद्यस्यास्य प्राक्. ग्रन्थारम्भे चेरुकूरि यज्ञेश्वरविरचितम् – 'अलङ्कारराधवम् ' ' अस्मपरमगुरुचरणारविन्दाभ्यां नमः" इति अत्रैव प्रती दृश्यते । नान्यत्र । इदं तु मङ्गलपद्य ग्रन्थकृतः स्वकीय पद्यं न । लिपिकारेण लिखितमिति प्रतिभाति । .... . हेतुत्वमलङ्कारः- म षां . काव्यशोमाहेतुस्सात् -- म.आ. (i) ' काव्यस्वरूपस्य ' इत्यारभ्य 'उक्तान्योन्याश्रयस्ख' इति पर्यन्तं -'म' प्रतौ इत्थमस्ति-'काव्यस्वरूपस्यापि काव्यवटितत्वेन अन्यो.
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy