________________
जा
xix अवयवानामवयविनश्च रूपणे समस्तवस्तुविषयकं रूपकं यथा - 'साकेतप्रमदागुत्पलकुले सद्यो विकासोन्मुखे ।
हृष्टेष्वर्थिचकोरकेषु जनतासिन्धौ च वृद्धि गते । देहालंकृतिचारुहीरसुषमाज्योत्स्ना समुद्भासयन् आरूढः कनकासनोदयगिरि श्रीरामचन्द्रोऽजनि ॥
(शार्दूलविक्रीडितवृत्तम्-पु.सं. ५८) द्रव्याभावहेतृत्प्रेक्षा यथा -
'रामकण्ठमणिराजितेजसा
निर्मितेन तरणिस्तिरोधिना। बाढमधुमणिनेव निर्ममे भूतले कुमुदिनीमहोत्सवः ॥'
(रथोद्धतावृत्तम्-पु.सं. १००) सहितोक्त्युदाहरणं यथा -. 'रामेण दत्ताः रहसि खहाराः
. विदेहजायाः कुचकुम्भयुग्मम् । विभूषयन्ति स्म तदन्वितास्त
भखप्रभाविद्रुममालिकामिः ॥
. (उपजातिवृत्तम्-पु.सं. १११) श्लेषण अन्यथायोजनरूपवक्रोक्त्युदाहरणम् -
'धत्ते मारुतपुत्र ! वक्षसि निजे किं वा सदा राघवः
सीते ! काश्चनमालिका, वनजुषा प्राप्ताऽमुना सा कुतः। या काचिद्वनमालिका, न विपिनश्रेणी तनौ धार्यते मुग्धा त्वं, तुलसीदळावळिरसौ, सत्यं तुलस्यां प्रियः ॥
(शार्दूलविक्रीडितवृत्तम्-पु.सं. १२१) आञ्जनेयसीतयोः संवादोऽत्र निबद्धः ।