SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जा xix अवयवानामवयविनश्च रूपणे समस्तवस्तुविषयकं रूपकं यथा - 'साकेतप्रमदागुत्पलकुले सद्यो विकासोन्मुखे । हृष्टेष्वर्थिचकोरकेषु जनतासिन्धौ च वृद्धि गते । देहालंकृतिचारुहीरसुषमाज्योत्स्ना समुद्भासयन् आरूढः कनकासनोदयगिरि श्रीरामचन्द्रोऽजनि ॥ (शार्दूलविक्रीडितवृत्तम्-पु.सं. ५८) द्रव्याभावहेतृत्प्रेक्षा यथा - 'रामकण्ठमणिराजितेजसा निर्मितेन तरणिस्तिरोधिना। बाढमधुमणिनेव निर्ममे भूतले कुमुदिनीमहोत्सवः ॥' (रथोद्धतावृत्तम्-पु.सं. १००) सहितोक्त्युदाहरणं यथा -. 'रामेण दत्ताः रहसि खहाराः . विदेहजायाः कुचकुम्भयुग्मम् । विभूषयन्ति स्म तदन्वितास्त भखप्रभाविद्रुममालिकामिः ॥ . (उपजातिवृत्तम्-पु.सं. १११) श्लेषण अन्यथायोजनरूपवक्रोक्त्युदाहरणम् - 'धत्ते मारुतपुत्र ! वक्षसि निजे किं वा सदा राघवः सीते ! काश्चनमालिका, वनजुषा प्राप्ताऽमुना सा कुतः। या काचिद्वनमालिका, न विपिनश्रेणी तनौ धार्यते मुग्धा त्वं, तुलसीदळावळिरसौ, सत्यं तुलस्यां प्रियः ॥ (शार्दूलविक्रीडितवृत्तम्-पु.सं. १२१) आञ्जनेयसीतयोः संवादोऽत्र निबद्धः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy