SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सङ्करालंकारप्रकरणम् 241 : i) अथ सङ्करो निरूप्यते - 'क्षीरनीरन्यायेन अलंकाराणां मिथस्संबन्धे *संकरः' .. स त्रिविधः । अङ्गाङ्गिभावेन, एकवाचकानुप्रवेशेन, सन्देहेन च । ii) अत्र अङ्गाङ्गिभावेन सजातीयसंकरो यथा - .. 'रामेण वक्षसि धृता नवमौक्तिकाढ्याः हारा विहारवसतौ जनलोचनानाम् । प्रायेण शक्रमणिषट्चरणविभान्ति ..... . वासन्तकालकुसुमप्रकरा इवाद्य ॥' * 1 ‘अविश्रान्तिजुषाम् आत्मन्यङ्गाङ्गित्वं तु सङ्करः एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ स्फुटमेकत्र विषये शब्दार्थालंकृतिद्वयम् । व्यवस्थित च तेनासौ त्रिरूपः परिकीर्तितः ॥' काव्यप्रकाशः-१० उल्लासः] । 'क्षीरनीरनयाद्यत्र संबन्धः स्यात् परस्परम् । अलंकृतीनामेतासां सङ्करः स उदाहृतः ॥' [प्रतापरुद्रीये-अलङ्कारप्रकरणम् ] कथितस्तु सङ्करोऽयं त्रिविधो यः क्षीरनीरवद्भवति ।' (एकावली ८ उन्मेषः-७६ का] 'क्षीरनीरन्यायेन तु सङ्करः- मिश्रत्व इत्येव । अनुत्कटभेदत्वमुत्कट भेदत्वं च सङ्करः । तच्च मिश्रत्वम् अङ्गाङ्गिभावेन, संशयेन, एक वाचकानुप्रवेशेन च त्रिधाभवत्सङ्करं त्रिभेदमुत्थापयति । [अलङ्कारसर्वस्वम्] . ६ वसन्ततिलकावृत्तम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy