________________
236
iii) मिनविषयत्वे गुणसमुच्चयो यथा - भद्रासनमुपारुढे रामचन्द्रे खलंकृते । प्रसन्नास्सरितो लोका मुदिता विमला दिशः ॥
iv) 'तत्रैव क्रियासमुच्चयो यथा
4
सदिव्यभूषे सितचामराङ्के सिंहासनाध्यासिनि रामभद्रे ।
वर्षन्ति पुष्पाणि सुरा, नटन्ति रम्भादयो, दुन्दुभयो नदन्ति ॥
v) गुणक्रिया सामस्त्येन यथा - 'पार्श्वोद्वीजितचामरेऽतिधवलच्छत्र श्रियालंकृते राजभूषणभूषिते रघुपतौ सिंहासनारं । हिणि । सानन्दं निबिडानुरागमुदिताश्चर्यश्च सौधोत्तमम् आरोहन्ति विलोकयन्त्यनिमिषं साकेतवाराङ्गनाः ||
-0
॥ अथ द्वितीय समुच्चयालङ्कारः ॥
अस्य सङ्गतिद्वयमतीव स्पष्टम् । ननु
,
' तत्सिद्धिहेतावेकस्मिन् यत्रान्यत् 'तत्करं भवेत्
अलङ्कारराघवे
-
इति काव्यप्रका शकारः ।
2
1
तत्रैव - भिन्नविषयत्वे एव इत्यर्थः । * उपजातिवृत्तम् ।
3
पद्यमिदं शार्दूलविक्रीडितवृत्तम् । ‘सूर्याश्चैर्मसजास्ततस्सगुरवः शार्दूल
विक्रीडितम्' इति तल्लक्षणं वृत्तरत्नाकरे ।
समुच्चयालङ्कारस्यैव 'तत्कर' इति अपरनाम ।