SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 236 iii) मिनविषयत्वे गुणसमुच्चयो यथा - भद्रासनमुपारुढे रामचन्द्रे खलंकृते । प्रसन्नास्सरितो लोका मुदिता विमला दिशः ॥ iv) 'तत्रैव क्रियासमुच्चयो यथा 4 सदिव्यभूषे सितचामराङ्के सिंहासनाध्यासिनि रामभद्रे । वर्षन्ति पुष्पाणि सुरा, नटन्ति रम्भादयो, दुन्दुभयो नदन्ति ॥ v) गुणक्रिया सामस्त्येन यथा - 'पार्श्वोद्वीजितचामरेऽतिधवलच्छत्र श्रियालंकृते राजभूषणभूषिते रघुपतौ सिंहासनारं । हिणि । सानन्दं निबिडानुरागमुदिताश्चर्यश्च सौधोत्तमम् आरोहन्ति विलोकयन्त्यनिमिषं साकेतवाराङ्गनाः || -0 ॥ अथ द्वितीय समुच्चयालङ्कारः ॥ अस्य सङ्गतिद्वयमतीव स्पष्टम् । ननु , ' तत्सिद्धिहेतावेकस्मिन् यत्रान्यत् 'तत्करं भवेत् अलङ्कारराघवे - इति काव्यप्रका शकारः । 2 1 तत्रैव - भिन्नविषयत्वे एव इत्यर्थः । * उपजातिवृत्तम् । 3 पद्यमिदं शार्दूलविक्रीडितवृत्तम् । ‘सूर्याश्चैर्मसजास्ततस्सगुरवः शार्दूल विक्रीडितम्' इति तल्लक्षणं वृत्तरत्नाकरे । समुच्चयालङ्कारस्यैव 'तत्कर' इति अपरनाम ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy