________________
नियमालङ्कारप्रकरणम्
231 || अथ नियमालङ्कारः॥ अस्यापि पूर्ववत् पेटिकासङ्गतिः । अस्यापिनियम घटितत्वेन तदानन्तर्यमित्यवान्तरसङ्गतिः ।
'एकत्रानेकवस्तूनां प्राप्तावेकस्य वस्तुनः ।
नियमोऽलंकृतिज्ञानां नियमालंकृतिर्मता ॥' 'निगदव्याख्यातमेतल्लक्षणम् । उदाहरणम् –
'प्रारद्वारमध्यं वस नील वायुपुत्रावरं दक्षिणमङ्गद त्वम् । विभीषणाद्यैरहमेव साक्षात् किमुत्तरैरुत्तरमावसामि ॥'
-0
|| अथ अपूर्वालङ्कारः॥ अस्यापि पूर्ववत् पेटिकासंङ्गतिः । परिसंख्यानियमालङ्कारनिरूपणानन्तरम् अस्याप्युत्थितत्वात्तन्निरूपणमुचितमित्यवान्तरसङ्गतिः ।
'अत्यन्तालक्षितार्थस्य प्राप्तियत्र निबध्यते ।
एषालङ्कारशास्त्रज्ञैरपूर्वालंकृतिस्मृता ।' निगदव्याख्यातं लक्षणम् । उदाहरणम् -
'इह पश्य राम ! मणिशृङ्गसङ्गतो
नयनामिनन्दनकरो हिरण्मयः । क्वचिदप्य विश्रुतविलोकितो मृगः
समुपैति सम्प्रति विचित्रविक्रमः ॥
' निगमव्याख्यातम् -
न उपजातिवृत्तमिदं पद्यम् । ''मजुभाषिणीवृत्तमिदं पद्यम् ।