SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अर्थान्तरन्यासालङ्कारप्रकरणम् 225 असंभवप्रसङ्गात् । न चतुर्थः । अन्यतरशब्दार्थानिर्वचनात् । तस्मादर्थान्तरन्यासालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - 'सापेक्षस्यार्थस्यार्थान्तरेण समर्थनमर्थान्तरन्यासः' ............ इति लक्षणनिष्कर्षः ।। स च कार्यकारणभावेन सामान्यविशेषभावेन वा प्रकृतसमर्थनेत्र द्वैविध्यं प्राप्नोति -. : . i) तत्र सामान्येन विशेषसमर्थनं यथा - 'तिरोदधे सहस्रांशुः राममौळिमणित्विषा' । 'अन्यत्तेजस्तिरोधातुः खतेजोऽन्तर्द्धिमश्नुते ॥'. अत्र सामान्यं राममणिकिरीटकान्त्या सूर्यतेजस्तिरोधानरूपविशेष समर्थयतीति । ii) विशेषात् सामान्यसमर्थनं यथा - 'सर्वोत्तरो भवत्येव पादसेवी परेशितुः। रामस्य पादकटकः सुरमौळि करोत्यधः ॥' अत्र रामपादकटकं सुरमुकुटानामुपरि वर्तते इति विशेषेण सामान्यसमर्थनम् । - iii) कार्यात् कारणसमर्थनं यथा - 'कटकं रामपादाने घटय त्वं मणीमयम् । प्रकाशतेत्र नितरां रामपादोपसेवकः ॥' अत्र फलभूतेन रामपादोपसेविनां प्रकाशातिशयेन रावणभूतं कटकस्य रामपादसेवनं समर्थ्यते । 1 त्विषः - त 'अन्या तेजास्तिरोधातुः स्वतेजोऽतर्विमश्नुते-त .
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy