SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 224 ... अलङ्कारराघवे || अथ अर्थान्तरन्यासालङ्कारः ।। अस्यापि पूर्ववत् पेटिकासङ्गतिः। समर्थकहेतोः कारकादिवत्वापेक्षयातिजघन्यत्वात् तत्सापेक्षककाव्यलिङ्गस्यान्ते निरूपणमुचितमित्यवान्तरसङ्गतिः । ननु - 'सामान्यं वा विशेषो वा तदन्येन समर्थ्यते । यत्र सोऽर्थान्तरन्यासः साधयेणेतरेण वा ।।' इति काव्यप्रकाशकारः । 'सामान्यविशेषभावकार्यकारणभावाभ्यां । निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः ॥' ____ इत्यलङ्कारसर्वस्वकारः । 'सामान्येन विशेषः सामान्यं वा यथा विशेषेण । कथितः समर्थ्यतेऽर्थो भवति तदार्थान्तरन्यासः ॥' _ इति विद्याधरः। 'सामान्यस्य विशेषेण तेनान्यस्य समर्थनम् । यत्र चार्थान्तरन्यासः साधात्तद्विपर्ययः ॥' - इति साहित्यचिन्तामणिकारः । 'कार्यकारणसामान्यविशेषाणां परस्परं समर्थनम् यत्र सोऽर्थान्तरन्यास उदाहृतः' इति विद्याधरः । काव्यप्रकाशकारलक्षणे इतरेण वा बैधर्येण वेत्यर्थः । तत्र सर्वत्र वक्तव्यम् । किं सामान्येन विशेषणसमर्थनमर्थान्तरन्यासः ? किं वा विशेषेण सामान्यसमर्थनं वा ? आहोस्विदुभाभ्यामुभयसमर्थनं वा ? उतान्यतरेणान्यतरसमर्थन वा ? नाद्यः । विशेषेणसामान्यसमर्थनरूपार्थान्तरन्यासे अव्याप्तेः । न द्वितीयः । सामान्येन विशेषसमर्थनरूपार्थान्तरन्यासेऽज्याप्तेः । न तृतीयः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy