________________
काव्यलिङ्गालङ्कारप्रकरणम्
223
तस्मात् काव्यलिङ्गालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते -
'ज्ञापकसमर्थकेतरहेतोर'हेतुविवक्षितशब्दार्थत्वगतत्वे काव्यलिङ्गम् ' .. -
इति लक्षणनिष्कर्षः । 'न च कारणात् कार्यसमर्थनरूपार्थान्तरन्यासे अतिव्याप्तिस्स्यादिति वाच्यम्। तस्यापि काव्यलिङ्गत्वेनेष्टत्वात् ।
तच्च शब्दार्थस्य पदार्थवाक्यार्थरूपत्वेन द्वैविध्ये संभवति । तत्र हेतोवाक्यार्थत्वे यथा - 'घटयति शिरसि किरीट वक्षसि(हारं तथा)ङ्गदे भुजयोः । रामोऽखिलाधिनाथो योत्स्यति पातुं त्रिलोकमास्थानीम् ॥' अत्र वाक्यार्थगतत्वं हेतुत्वम् । हेतोः पदार्थगतत्वे यथा - • अथवा शिरस्स्थेल रामचन्द्रस्य मौळिना । 'नीतोत्तरीयसंमृष्टसान्द्रमन्दाररेणुना ।।
अत्र रामकिरीटोल्लासे पुरन्दरादिसुरमुक्तमन्दारकुसुमपरागनिरासो हेतुः । स च विशेषणगतत्वात् पदार्थगतः ।
' हेतुविभक्त्यन्तशब्दार्थ - न . ' न च कारणात् काव्यसमर्थनरूपान्तरस्स्यादिति – आ 'मातृकायां 'हारोऽङ्गदे' इति पाठः अस्ति । स तु दोषपूर्णः इति
कृत्वा 'हारं तथाङ्गदे' इति शोधितः । • आर्यावृत्तमिदम् । 'वाक्यार्थगतं हेतुत्वम् - न ' पद्यमिदमशुद्ध सर्वासु प्रतिषु दृश्यते । गत्यन्तराभावात् तथैव दत्तम् । 'नीतोपरीयसंमृद्धसान्द्र - न