SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 222 अलङ्कारराघवे 'वाक्याथों यदि हेतुर्भवति पदार्थो विशेषणद्वारा । द्विविधं कथयन्ति तदालङ्कारं काव्यलिङ्गमिति ।।' इति विद्याधरः ।। 'तत्काव्यलिङ्गं हेतुत्वं यद्वाक्यार्थपदार्थयो' इति साहित्यचिन्तामणिकारः । ' हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति विद्यानाथः । तत्र सर्वत्र वक्तव्यम् । किं हेतोः पदार्थत्वं काव्यलिङ्गम् ? किंवा वाक्यार्थत्वम् ? समुचिंतमुभयं वा ? तयोरन्यतरद्वा ? नाद्यः । वाक्यार्थहेतुककाव्यलिङ्गे अव्याप्तेः । न द्वितीयः । पदार्थहेतुककाव्यलिङ्गे अव्याप्तेः । न तृतीयः । असंभवात् । संभवे वा 'प्रत्येकहेतुके तथैवाव्याप्ति को वारयेत् ? न चतुर्थः । अन्यतरशब्दार्थानिर्वचनात् । किंच अनुमानालङ्कारेऽतिव्याप्तेः। तत्रापि साधनापरपर्याय हेतोः पदार्थवाक्यार्थरूपत्वात् । ननु ज्ञापकेतरहेतोः पदार्थत्ववाक्यार्थत्वयोः काव्यलिङ्गमिति विशिष्टम् इति चेत् तर्हि अर्थान्तरन्यासेऽतिव्याप्तिः। तत्र ज्ञापकेतरसमर्थकहेतोः पदार्थवाक्यार्थरूपत्वात् । ननु ज्ञापकसमर्थकेतरहेतोरिति विवक्षितमिति चेत्तर्हि - 'सम्पद्यते पुमानेषः प्राप्तश्रेय:परम्परः। भगवद्रघुवंशेन्द्रकृपादृग्गोचरत्वतः ॥' इत्यत्रातिव्याप्तिः स्यात् । तत्राप्युक्तलक्षणसत्वात् । न च तत्र काव्यलिङ्गमिष्टमेवेति वाच्यम् । . .. ' यदा पुनः पदार्थहेतुत्वे तृतीयान्तं पञ्चम्यन्तं वा पदमुपादीयते तदा हेतुत्वमात्रं, नालङ्कारः' इति विद्याधरवचनात् । । प्रत्येकहेतुरिति-तं 'हेतुमात्रं-न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy