________________
अनुमानालङ्कारप्रकरणम्
219
'साधनपदं साध्यव्याप्तिविशिष्टसाधनपरमिति नोक्तदोषः।' अत एव - . 'रामचन्द्र ! वदन्ति त्वां सर्वद्वैतविवर्जितम् । अन्यथा ('मद्गिरौ भासि) सद्वितीयः कथं वद ॥
इति कविप्रौढिकल्पितविरुद्धालङ्कारेऽपि नातिव्याप्तिः । ... 'साध्याभावेन तद्वयाता विरुद्धालंकृतिर्मता' इति लक्षणात् । सद्वितीयत्वहेतुः सर्वद्वैतत्वरूपसाध्याभावव्याप्तत्वादिति चेत्तर्हि -..
'रघूत्तम ! त्वामिह पूर्णचन्द्रं
...... वदन्ति यत्पूर्णकलो विभासि । . स्तुवन्त्यचन्द्रं कवयः परेऽपि
.. यतः प्रकाशातिशयः प्रबन्धः ॥' इति । सत्प्रतिपक्षालङ्कारे कविप्रौढिकल्पितेऽव्याप्तिः । .
'प्रतिपक्षः प्रजागर्ति यत्र तुल्यबलान्वितः । असौ सत्प्रतिपक्षाख्योऽलङ्कारः कविसंमतः ॥',
इति लक्षणात् । - न चात्र व्याजस्तुतिशङ्का । स्तुतेर्वाच्यत्वेन गम्यत्याभावात् । ततस्तत्रातिव्याप्तिः सिद्धा। नन्वसत्प्रतिपक्षत्वेनापि साधनं विशेष्यत इति चेत्तर्हि -
''त' प्रतौ 'मुद्राभासि' इत्यस्ति । 'न' प्रतौ 'मुद्राभासे' इति वर्तते ।
स तु पाठः 'मद्गिरौ भासि' इति शोधितः आवरणे दत्तश्च । * उपेन्द्रवज्रावृत्तमिदं पद्यम् । '' इति तल्लक्षाणात् - न