SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अनुमानालङ्कारप्रकरणम् 219 'साधनपदं साध्यव्याप्तिविशिष्टसाधनपरमिति नोक्तदोषः।' अत एव - . 'रामचन्द्र ! वदन्ति त्वां सर्वद्वैतविवर्जितम् । अन्यथा ('मद्गिरौ भासि) सद्वितीयः कथं वद ॥ इति कविप्रौढिकल्पितविरुद्धालङ्कारेऽपि नातिव्याप्तिः । ... 'साध्याभावेन तद्वयाता विरुद्धालंकृतिर्मता' इति लक्षणात् । सद्वितीयत्वहेतुः सर्वद्वैतत्वरूपसाध्याभावव्याप्तत्वादिति चेत्तर्हि -.. 'रघूत्तम ! त्वामिह पूर्णचन्द्रं ...... वदन्ति यत्पूर्णकलो विभासि । . स्तुवन्त्यचन्द्रं कवयः परेऽपि .. यतः प्रकाशातिशयः प्रबन्धः ॥' इति । सत्प्रतिपक्षालङ्कारे कविप्रौढिकल्पितेऽव्याप्तिः । . 'प्रतिपक्षः प्रजागर्ति यत्र तुल्यबलान्वितः । असौ सत्प्रतिपक्षाख्योऽलङ्कारः कविसंमतः ॥', इति लक्षणात् । - न चात्र व्याजस्तुतिशङ्का । स्तुतेर्वाच्यत्वेन गम्यत्याभावात् । ततस्तत्रातिव्याप्तिः सिद्धा। नन्वसत्प्रतिपक्षत्वेनापि साधनं विशेष्यत इति चेत्तर्हि - ''त' प्रतौ 'मुद्राभासि' इत्यस्ति । 'न' प्रतौ 'मुद्राभासे' इति वर्तते । स तु पाठः 'मद्गिरौ भासि' इति शोधितः आवरणे दत्तश्च । * उपेन्द्रवज्रावृत्तमिदं पद्यम् । '' इति तल्लक्षाणात् - न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy