________________
अलङ्कारराघवे
'भक्तिस्त्वदीया सुजनेन साध्या प्रसाधनी मुक्तिपदस्य राम' इत्यादावतिव्याप्तेः । ननु भिन्नयोः साध्यसाधनयोः निर्देशो ऽनुमानालङ्कार इति चे
218
6
' साध्या त्वदर्चा रघुवीर नृणां 'कृपादयस्ते सुखसाधनानि ' इत्यादावतिव्याप्तिः । ननु ' यत्साध्यं यत्र निर्दिश्यते तत्र तत्साधन निर्देशोऽनुमानालङ्कार' इति चेत्तर्हि
-
-
'अनुत्पन्नः 'पुमानेषः भवति प्रसवायुधः ।
असौ भवेदितरथा कथंकारमतिप्रियः ॥ '
इति कविप्रौढिकल्पिताश्रयासिद्ध्घलंकारेऽतिव्याप्तिः ।
• हेतोरपक्षवृत्तियां सासिद्धालंकृतिर्मता ' इत्यसिद्धालङ्कारलक्षणम् ।
स च आश्रयस्वरूपव्यात्यसिद्धिभेदेन त्रिविधः । तथा च तत्र ि व्याप्तिः 'सिद्धा । ननु ' सिद्धाश्रये साध्यसाधननिर्देशो ऽनुमानम्' इति चेर्हि
-
1
' बुधाः केसरिणः शावं त्वां वदन्ति मरुत्सुत । अन्यथा त्वं कथंकारं भवेत् चन्द्रनखायुधः ||
इति व्याप्यत्वासिद्ध्यलङ्कारेऽतिव्याप्तिः ।
तत्र चन्द्रनखायुधत्वहेतोः ('शार्दूलाच्छभल्लूका दौ) व्यभिचारित्वेन केसरिशावत्वसाध्येन सह व्याप्तेरभावात् ।
भक्तिस्तदीया - त कृपादृशस्ते - न
'' सिद्धा' इति पदं 'त' प्रतौ नास्ति ।
पुमानेव - न
6
'त' प्रतौ ' शार्दूलाछफलादौ ' इति अशुद्धः पाठः वर्तते । 'न' प्रतौ
' शार्दूलाच्छभल्लूकाव्यभिचारित्वेन' इत्यस्ति । अयं पाठः अत्र शोधितः, आवरणे सङ्कलितश्च ।
2