SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 212 अलङ्कारारघवे 'यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः' इत्यलङ्कारसर्वस्वकारः । 'किश्चित् केनापि यथाविहितं तद्वस्तु तत्ततोऽन्येन । क्रियतेऽन्यथा तथैव 'व्याघातोऽयं समाख्यातः ।।' .. इति विद्याधरः । 'येनोपायेन केनापि कृतं तेनैव तत्पुनः । अन्यथा क्रियतेऽन्येन स व्याघात इति स्मृतः ॥' इति साहित्यचिन्तामणिकारः । 'येन यत्साधितं वस्तु तेनैव क्रियतेऽन्यथा। अन्येन तदलङ्कारो व्याघात इति कथ्यते ॥' इति विद्यानाथः । सर्वाज्येतानि यथाश्रुतानि न संभवन्ति । 'दृशा दग्धं मनसिज जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीः तास्स्तुवे वामलोचनाः ।।' इत्यादावव्याप्तेः । विरूपाक्षदृशा दग्धस्य मनसिजस्य तयैव दृशा अन्येन अन्यथाकरणासंभवात् । तस्मात् व्याघातालङ्कारलक्षणं न युक्तमिति चेत् अत्रोच्यते. 1 अयं तु व्याघातः प्रथमभेदः । द्वितीयभेदः एवमस्ति - 'सौकर्येण निबद्धा कार्यविरुद्धा क्रिया भवेद्यत्र । ख्यातोऽभिमतव्याहतिहेतुळघातं एषोऽपि ॥ ........ (एकावल्यां-व्याघातालङ्कारः) * यथाश्रुत्या न संभवन्ति-न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy