________________
परिवृत्त्यलङ्कारप्रकरणम्
207
ii) न्यूनेनाधिकपरिवृत्तियथा -
'रघुनाथाय देवाय प्रदाय वनमालिकाम् ।
भक्तो जनस्ततो याति तदीयं हारमण्डलम् ॥" iii) अधिकेन न्यूनपरिवृत्तियथा - .
'रामः कदापि सीतायै कामगोष्ठीकृतादरः ॥
दत्त्वा हारं निजं पुष्पमाला प्रत्यग्रहीत्ततः ॥ अत्र हारापेक्षया पुष्पमालिकायां न्यूनत्वम् ।
__ -0
|| अथ पर्यायालङ्कारः ॥ अस्यापि 'पूर्ववत्पेटिकासङ्गतिः । . शिष्टेतरापेक्षया भेदान्तरवत्वात अवान्तरसङ्गतिः। ननु - . एक क्रमेणानेकस्मिन् पर्यायोज्ज्यस्ततोऽन्यथा'
- इति काव्यप्रकाशकारः । 'एकमनेकस्मिन्ननेकमेकस्मिन् क्रमेण पर्याय
. इत्यलङ्कारसर्वस्वकारः । 'एकस्मिन् यदने क्रमादनेकत्र वा भवत्येकम् । तमलंकारनिरूपणनिपुणाः पर्यायमब्रुवत ॥' इति विद्याधरः । 'एकस्यानेकवृत्तित्वमनेकस्यैकवृत्तिता। यत्र क्रमेण भवति स पर्याय उदाहृतः ॥'
- इति साहित्यचिन्तामणिकारः । ' पूर्ववत्वेऽपि पेटिकासङ्गतिः - त ' एकस्मिन्नाधारेऽनेकमाधेयं यत् स द्वितीयः पर्यायः - इति अलङ्कार
सर्वस्वे पर्यायस्य द्वितीयभेदोऽपि प्रदर्शितः ।