SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उदात्तालङ्कारप्रकरणम् लक्ष्मीः मङ्गलरङ्गवल्लिरचनां साक्षात्करोति स्वयम् बालानां नियताक्षराभ्यसनमातन्तन्यते भारती' ॥ ii) द्वितीयोदात्तोदाहरणम् - 'दक्षिणलवणसमुद्रं पश्यत लोका रघूत्तमो यस्मिन् । सेतुमघात्ययहेतुं कारितवान् पंक्तिकन्धरं हन्तुम् " अत्र समुद्रवर्णने रामचरितमङ्गत्वेन वर्णितम् । ॥ अथ परिवृत्तिरलङ्कारः ॥ अस्यापि 'पूर्ववत् पेटिकासङ्गतिः । शिष्टतरापेक्षय | बहुभेदवत्वात् अत्र निरूपणम् उचितमित्यवान्तरसङ्गतिः । ननु – परिवृत्तिर्विनिमयः योऽर्थानां स्यात् समासगैः " 1 इति काव्यप्रकाशकारः । ' समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः इत्यलङ्ककार सर्वस्वकारः । " - शार्दूलविक्रीडितवृत्तमिदं पद्यम् । 1 2 * द्वितीयोदाहरणम् – त 3 अधिकन्यूनसमानां न्यूनाधिकतुल्यवस्तुभिर्यत्र । विनिमय एषा कथिता परिवृत्तिः कोविदैखिविधः ॥ ' इति विद्याधरः । 1 आर्यावृत्तमिदं पद्यम् । पूर्वसत्वेऽपि पेटिकासङ्गतिः 205 -त 9
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy