________________
उदात्तालङ्कारप्रकरणम्
लक्ष्मीः मङ्गलरङ्गवल्लिरचनां साक्षात्करोति स्वयम् बालानां नियताक्षराभ्यसनमातन्तन्यते भारती' ॥ ii) द्वितीयोदात्तोदाहरणम् -
'दक्षिणलवणसमुद्रं पश्यत लोका रघूत्तमो यस्मिन् । सेतुमघात्ययहेतुं कारितवान् पंक्तिकन्धरं हन्तुम्
"
अत्र समुद्रवर्णने रामचरितमङ्गत्वेन वर्णितम् ।
॥ अथ परिवृत्तिरलङ्कारः ॥
अस्यापि 'पूर्ववत् पेटिकासङ्गतिः । शिष्टतरापेक्षय | बहुभेदवत्वात् अत्र निरूपणम् उचितमित्यवान्तरसङ्गतिः । ननु –
परिवृत्तिर्विनिमयः योऽर्थानां स्यात् समासगैः
"
1
इति काव्यप्रकाशकारः ।
' समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः इत्यलङ्ककार सर्वस्वकारः ।
"
- शार्दूलविक्रीडितवृत्तमिदं पद्यम् ।
1
2
* द्वितीयोदाहरणम् – त
3
अधिकन्यूनसमानां न्यूनाधिकतुल्यवस्तुभिर्यत्र । विनिमय एषा कथिता परिवृत्तिः कोविदैखिविधः ॥ '
इति विद्याधरः ।
1
आर्यावृत्तमिदं पद्यम् ।
पूर्वसत्वेऽपि पेटिकासङ्गतिः
205
-त
9