________________
आक्षेपालङ्कारप्रकरणम्
195
ii) उक्तविषये कथननिषेधो यथा -
'सिंहासनमधिष्ठाय पालयानीत्यलं गिरा। . ..
आभूषे राम ! पादाभ्यां 'वलमाने वने त्वयि ॥'
अत्र पालयानीति, गिरा अलमित्युक्तिनिषेधाभासात् सकलभूषणालंकृतेन त्वया सिंहासने स्थातव्यमिति निषेधः प्रतीयते । iii) वक्ष्यमाणविषये सामान्यप्रतिज्ञया विशेषनिषेधो यथा - - 'विज्ञापयामि ते किश्चित् यद्वा विज्ञापनैरलम् ।
राम ! साकं त्वयारण्ये चरिष्यामि जटाधरः॥'
अत्र विज्ञापयामीति सामान्यप्रतिज्ञया विशेषनिषेधाभासात् अवश्यं त्वया किरीटिना सिंहासने स्थातव्यमिति विशेषः प्रतीयते । _vi) अंशोक्तावंशान्तरनिषेधो यथा - त्वां विप्रवास्य रघुवंशवरेण्य मात्रा
संपादित मुकुटधारण मादरान्मे । तातोऽपि राजतिलक ! त्रिदिवं गतोऽभू
'दश्रद्धया कृतमितः परमुक्तिभङ्गया ॥ वल गतौ इति धातुः। शानजन्तमिदं रूपम् । वलमाने सञ्चरमाणे
सतीत्यर्थः । ' 'त' प्रतौ 'रघुवंशवरेण मात्र' इति अशुद्धपाठः अस्ति । स तु
शोधितः । 'त' प्रतौ विद्यमानः 'आदरान्मा' इत्यशुद्धः पाठः 'आदरान्में' इति
शोधितः । 'दश्रुव्यपाकृतमितः-त 'वसन्ततिलकावृत्तमिदं पद्यम् ।