SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 192 प्रत्यक्षालंकारः । यथा 2 " यत्रेन्द्रियाणां सर्वेषां प्रवृत्तिरुपबध्यते । स्वस्वगोचर मेदेन प्रत्यक्षालंकृतिस्त्वसौ || " यत्र बहूनामिन्द्रियाणां स्वस्वविषयभेदेन व्यापारो निबध्यते सः 4 आभाषितामयवचोमुखरं दयार्द्रदृष्ट्यानिषिक्तविलसद्वनमालिकाङ्के' नीलातिकोमलव पुष्य' मृताभिरामे 6 " अत्र बहिरिन्द्रियाणां समनस्कानाम् अभयवचः श्रवणदयार्द्रदृष्टिस्पर्शनवनमालिका सौगन्ध्यनीलरूपरामनाम माधुर्येषु व्यापारो निबध्यते । 'श्रीरामयेव 'चिलमन्ति 'ममेन्द्रियाणि ॥ ' आक्षेपालङ्कारः गम्यौपम्यपेटिकानन्तरं 'गम्यत्वसाम्यात् गम्यार्थपेटिकयोस्सङ्गतिः तत्र प्रथमम् आक्षेपालंकारः । प्रत्यक्षालंकारनिरूपणानन्तरं आक्षेपजन्यप्रतीतेः जघन्यत्वात् आक्षेपालंकारनिरूपणमुचित मिष्यवान्तरसंगतिः । निषेधाभासेन || अथ गम्यार्थपेटिका | 4 roarriva वनमालिकांशे—त, न मृताभिनाम्न्नि - -न " 8 श्रीराम एव - त विलसन्ति - आ 5 • वसन्ततिलकावृत्तमिदम् । गम्यत्वसाम्यात् पेटिकावतारः इति पेटिकयोः संगतिः - सन
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy