________________
192
प्रत्यक्षालंकारः ।
यथा
2
"
यत्रेन्द्रियाणां सर्वेषां प्रवृत्तिरुपबध्यते ।
स्वस्वगोचर मेदेन प्रत्यक्षालंकृतिस्त्वसौ ||
"
यत्र बहूनामिन्द्रियाणां स्वस्वविषयभेदेन व्यापारो निबध्यते सः
4
आभाषितामयवचोमुखरं दयार्द्रदृष्ट्यानिषिक्तविलसद्वनमालिकाङ्के' नीलातिकोमलव पुष्य' मृताभिरामे
6
"
अत्र बहिरिन्द्रियाणां समनस्कानाम् अभयवचः श्रवणदयार्द्रदृष्टिस्पर्शनवनमालिका सौगन्ध्यनीलरूपरामनाम माधुर्येषु व्यापारो निबध्यते ।
'श्रीरामयेव 'चिलमन्ति 'ममेन्द्रियाणि ॥ '
आक्षेपालङ्कारः
गम्यौपम्यपेटिकानन्तरं 'गम्यत्वसाम्यात् गम्यार्थपेटिकयोस्सङ्गतिः
तत्र प्रथमम् आक्षेपालंकारः । प्रत्यक्षालंकारनिरूपणानन्तरं आक्षेपजन्यप्रतीतेः जघन्यत्वात् आक्षेपालंकारनिरूपणमुचित मिष्यवान्तरसंगतिः । निषेधाभासेन
|| अथ गम्यार्थपेटिका |
4
roarriva
वनमालिकांशे—त, न
मृताभिनाम्न्नि
-
-न
"
8 श्रीराम एव - त
विलसन्ति - आ
5
• वसन्ततिलकावृत्तमिदम् ।
गम्यत्वसाम्यात् पेटिकावतारः इति पेटिकयोः संगतिः - सन