________________
प्रत्यभिज्ञालङ्कारप्रकरणम्
194
'पूर्वानुभूतसंस्कारसहितेन्द्रियजा मतिः । ... स प्रत्यभिज्ञालङ्कार इति बुद्धिमतां मतम् ।।"
यत्र पूर्वानुभव'जन्यस्मृतिसहकृतेन्द्रियजन्या मतिरुपनिबध्यते स प्रत्यभिज्ञालंकारः । नायं सविकल्पकेऽन्तर्भवति । तस्य तत्तानवगाहित्वात् । 'न निर्विकल्पके । तस्यावैशिष्टयविषयत्वात् । नापि धारावाहिके। सकृ. देवास्य जातत्वात् । नापि भ्रान्तिमति । प्रमारूपत्वात् । नापि सन्देहे । कोटिद्वयानबगाहित्वान् एतस्येति सर्वालंकारोत्तीर्ण एवायम् अलंकारः ।
उदाहरणम् -- __'विलोक्य सुग्रीवसमर्पितानि ।'
सीतोत्तरीयग्रथितानि रामः । इमानि तानीति विभूषणानि
____ प्रत्यभ्यजानात् प्रतिपत्रमोदः ॥' नात्र स्मरणालंकारशंकावकाशः । 'सादृश्याऽनिबन्धनस्वात् इदन्ताव. गाहित्वाच्च । .
- || अथ प्रत्यक्षालङ्कारः ॥ .. . . "प्रत्यक्षविशेषालंकारनिरूपणानन्तरं प्रत्यक्षसामान्यरूपालंकारस्य बुद्धिःस्थत्वात् 'प्रासङ्गिकीत्यवान्तरसङ्गतिः । पेटिकासतिः प्राग्वत् ।
'जन्यसंस्कारसहकृत - न। 'नापि निकिकल्पके - त,न 'उपजातिवृत्तम् । ' सादृश्यादिनिबन्धनत्वात् - आ . 'प्रत्यक्षविशेषरूपालंकार - त,न . .. " श्रासङ्गीत्यवान्तरसंगतिः - न