SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 190 अलङ्कारराघवे अत्र निर्विकल्पकरामब्रह्मचैतन्यमुपनिबद्धम् । नात्र स्वभावोक्तिः । प्रागुक्तयुक्तः । नापि परिकराल हारशहावकाशः । सामिप्रायत्वेन विशेषणानामप्रयोगात् । तेन सर्वालंकारोजीर्णोऽयमलंकारः । ॥ अथ धारावाहिकालङ्कारः॥ . अस्य अमिज्ञा प्रत्यक्षरूपत्वेन निर्विकल्पकानन्तर्यमित्यवान्तरसङ्गतिः । पेटिकसङ्गतिः प्राग्वत् । 'ज्ञात एव पदार्थ या पुन:पुनरुदेति धीः । 'आदरादिवशेनेयं धारावाहिन्यलंक्रिया ।' 'यत्र आदरादिनिमित्तवशात् अधिगत एवार्थे धारारूपेण बुद्धिः प्रवहति, सः धारावाहिकालंकारः । 'उदाहरणम् -- ' मकुटमिदं मकुटमिदं मकुटमिदं दिव्यरत्नसङ्घटितम् । इत्थं रामकिरीटं पश्यन्ति नितान्तमादरेण जनाः ॥' .. ॥ अथ प्रत्यभिज्ञालङ्कारः॥ __ अभिज्ञाप्रत्यक्षरूपधारावाहिकालंकारानन्तरं प्रत्यभिज्ञानिरूपणमुचितमित्यवान्तरसङ्गतिः । पेटिकासङ्गतिः प्राग्वत् । प्रत्यक्षस्वेन - आ ' आवृत्त्यादिवशेनेयं - आ यत्र धारानिमित्तवशात् - त 'यथा उदाहरणम् - त,न 'आर्यावृत्तम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy