________________
सविकल्पकालङ्कारप्रकरणम्
189
। यत्र विशेषणविशेष्ययोः परस्परवैशिष्टयं यस्यां बुद्धौ भासते सा बुद्धिः सविकल्पकालंकारः । संकृदित्यनेन धारावाहिकालंकारयावृत्तिः । वैशिष्ट्य. मित्यनेन निर्विकल्पकालंकारव्यावृत्तिः ।
उदाहरणम् - 'रामः क्षत्रियडिम्भा कण्ठे शार्दलनखवराभरणः ।
चापी कौशिकसेकी नीलः कस्येह नो मनो हरति ॥'
अत्र नामजातिव्यक्रियागुणवैशिष्टयमुक्तमिति ध्येयम् । नात्र खावोक्तिशावकाशः। अन्यूनानतिरिक्तत्वेन स्वभाववर्णनरूपत्वाभावात् ।
|| अथ निर्विकल्पकालङ्कारः।। अस्य पूर्ववैपरीत्येन अवान्तरसङ्गतिः । प्रसक्तानुप्रसक्तिरेव पेटिका. सङ्गतिः ।
‘स्वरूपमात्रं वैशिष्टयं विना गृह्णाति या मतिः ।
असौ कविमिराख्यातोऽलङ्कारो निर्विकल्पकः ॥'
अत्र वैशिष्टयमन्तरेण विशेषणविशेष्यस्वरूपमात्रमेव गृह्यते असौ निर्विकल्पकालंकारः।
उदाहरणम् -- 'निरवयवं निर्दष्टं निर्निष्पदं च निर्गुणज्ञानम् । आत्मनि रामानन्दं पश्यन्ति कमपि योगिनो कन्याः ॥'
....... निर
- आर्यावृत्तमिदम् । 'निर्दोष - न 'आर्यावृत्तम् । ,