________________
-188
बलकारराघवे
निगदव्याख्यातं लक्षणम् ' उदाहरणम् -
'प्रणमन्ति किरीटानि देवानां यक्षरक्षसाम् ।
मौळिरेष ध्रुवं राम तव मूर्षविभूषणम् ।।"
अत्र मौळिरिति विशेष्यं सकलकिरीटश्रेष्ठत्वामिप्रायम् । केचित्परि. करांकुरं नामालकारान्तरं नाङ्गीकुर्वन्ति आलङ्कारिकाः । तेषामयं भावः 'उपलक्षणसामिप्रायत्वस्य परिकरभेदत्वक्त् विशेष्यसामिप्रायत्वमपि परिकरभेद एव । 'परिकरलक्षणे विशेषणविशेष्ययोरुभयोरप्युपलक्षणत्वात् । अन्यथा उपलक्षणसामिप्रायत्वस्यास्य अलंकारान्तराफ्तेरिति ।
|| अथ 'सविकल्पकालङ्कारः ॥ "अस्य विशेषणविशेष्योभयमूलत्वेन प्रवृत्तेः परिकराऽऽनन्तर्यमित्यवान्तरसङ्गतिः । 'प्रसक्तानुप्रसक्तिरेव पेटिकासङ्गतिः ।
'विशेषणानां वैशिष्टयं विशेष्ये भासते सकृत् । यत्रेयं धीरलंकारः सविकल्पक इष्यते ॥'
1 उपलक्षणसाभिप्रायत्वमपि परिकरभेद एव -त 'परिकरलक्षणे विशेष्यपदस्य उपलक्षणविशेष्यपदयोरुभयोरप्युपलक्षण
त्वात् - आ,न 'अलंकारान्तरापत्तिरिति - था • विकल्पकालंकारः - का 'अत्र - आ ''प्रसक्तानुप्रसक्तिरेव पेटिकासङ्गतिः' इत्येतत् वाक्यम् 'या' प्रती
नास्ति ।