________________
परिकरालङ्कारप्रकरणम्
187
'उदाहरणम् - 'रत्नाकरादभ्युदितैरदोषैः
स्थूलै प्रकाशमणिमिः कृतानाम् । विभूषणानां रघुनायकस्य
को मूल्यमुद्भावयितुं 'समर्थः ।। अत्र रत्नाकरादभ्युदितैरित्यादिविशेषणानि सामिप्रायाणि । परि. करोदाहरणे विशेषणबहुत्वं न विवक्षितम् । प्रन्थान्तराणां तथोदाहरणं चारुत्वातिशयार्थमित्यवगन्तव्यम् ।
-0
॥ अथ परिकरांकुरालङ्कारः ॥ अस्य प्रसक्तानुप्रसक्ती पेटिकायां सङ्गतिः । परिकरवैपरीत्येनास्य प्रवृत्तिरित्यवान्तरसङ्गतिः । तत्र -
'तादृक् किमपि विशेष्यं साभिप्रायत्वमश्नुते यत्र । स परिकरांकुरनामालंकारः कीर्तितः कविमिः ॥'
इत्येकावळीकारः ।
'रत्नाकरात्' इत्युदाहरणम् 'त' प्रतौ अनुमानालकारानन्तरं दृश्यते । अयं च दोषः प्रामादिकः । तत्रापि 'प्रत्यनीकानुमानालकारयोः लक्षणादिकं परिकरानन्तरं दृश्यते । व्याघातानन्तरमपि वर्तते । अयं च दोषः समीचीनः कृतः । अत्र उत्तरोत्तरं च समीचीनभागः सङ्कलितः । । मूल्यमुद्रावयितु - त * उपजातिवृत्तमिदं पद्यम् । • 'साभिप्राये विशेष्ये तु भवेत्परिकरांकुरः' (चन्द्रालोकः)