________________
vii
नयुक्तिदौर्बल्यमुदाहृतीनां
न मान्यमित्यादरयन्तु सन्तः । इत्युक्तम् ।
तथा
शब्दालङ्कारप्रकरणस्य अन्ते
रामाङ्कितं जगति यः शब्दालंकारजातमाद्रियते । सोऽयं विश्रुतशब्दो भवति दिगन्तेषु विश्रुतः पुरुषः ॥ इत्यप्युक्तत्वात् स्वप्नकृतभगवद्रामाज्ञानुसारेणैव ग्रन्थरत्नमिदम् 'अलङ्कारराघवम्' इति विरचितमिति ज्ञायते । अनन्यरामभक्तोयं ग्रन्थे सर्वत्र स्वभक्तिम् उदाहरणेषु समाप्तिवाक्येषु च प्रदर्शयति । दिङ्मात्रमुदा हियते ।
――――
ग्रन्थारम्भे मङ्गलपद्येषु पद्यद्वयं यथा
i) 'आरक्षकं भक्तजनालयानाम् अधीश्वरञ्चावनिमण्डलानाम् । आरध्यदेवं निखिलासुराणां धानुष्कमेकं हृदि धारयामः ॥ '
ii) ' सपङ्कापि कवेर्वाणी हरिनामांकिता यदि । सादरं गृह्यते सद्भिः शुक्तिमुक्तान्विता यथा ॥' इति ।
अर्थालंकारप्रकरणस्यान्ते -
(iii) ' अर्थालंकारमयं प्रकरणमेतज्जगत्सु यः पठति । रामप्रसादतोऽयं भुवनालंकार भावमाप्नोति ॥
(iv) वाक्पूजयालंकृतिराघवाख्यया
मदीया दुष्करयान्यपण्डितैः । सलक्ष्मणोऽयं परिवारवेष्टितो
प्रीणातु रामः सह सीतया सदा || '