________________
viii
इत्युक्तवान् । एतेन परमात्मनि सीतारामे अचञ्चला भक्तिरासीदस्येति निश्चित भवति । एतस्मादेव कारणादयं सर्वाण्युदाहरणानि रामपरत्वेनैव रचयामास ।
वृत्त्यनुप्रासस्य उदाहरणमेतत् - 'विराजमानोऽग्रमहाशरासनः
परायणं भाति निरागसां नृणाम् । सुराहितव्रातपराजये रतः
___ स राघवो नाम पुरातनः पुमान् || ' इति । परिकरालंकारस्योदाहरणं यथा - 'समुल्लसच्चन्दनचर्चनांकितः
सपीतवासाः धृतरम्यभूषणः । सुवस्तुभोक्ता मृदुतल्पमाश्रितः
कथं नु रामो विपिनेषु तिष्ठति ॥' इति । एषः यज्ञनारायणः रामभक्तस्य हनूमतः अनन्यभक्तोऽप्यासीत् । अत एव अस्य ग्रन्थस्य आरम्भिकं मङ्गळपद्यं हनुमत्सम्बन्धि एव विद्यते । तद्यथा - 'सञ्जातं स्फुटमञ्जनापरिणमद्गर्भान्तरालान्नवं
किश्चिद्वस्तु वरेण्यमस्तु सततं वः श्रेयसे भूयसे । मार्ताण्डग्रसने प्लुतिं कृतवतो यस्य प्रचण्डात्मनः
तेजोवैभवसम्भवेन भुवने सर्व विधूतं तमः ॥' इति ।
अस्य कालः · असौ ग्रन्थकृत् स्वकीये ग्रन्थे दण्डी-रुद्रट-वामन-मम्मट-रुय्यक-राजशेखरविद्यानाथ-विद्याधरादीनां नामान्युलिखति । मम्मटादीनाम् अलङ्कारलक्षणान्य. नूद्य विमृश्य खण्डयति । तत्र तत्र रसार्णवसुधाकरकारस्य शिङ्गभूपालस्य साहित्यचिन्तामणिकारस्य वीरनारायणस्य च मतान्यनूद्य खण्डयति ।