SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्लेषालङ्कारप्रकरणम् श्लेषालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते 'श्लिष्टत्वरूप केवल श्लेषस्यैव इदानीं निरूप्यमाणत्वात् । तस्मात् 8 183 - ' प्रकृत मात्रसाधर्म्यगत' शब्द मात्र साधर्म्यरूपत्वाधिकरणत्वे सति अप्रकृतगतशब्दमात्रसाधर्म्यरूपत्वाऽनधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरण श्लेषालंकार' S इति लक्षणनिष्कर्षः । तत्र अत्र केवलाप्रकृतश्लेषः, केवलप्रकृतश्लेष इति द्वैविध्यम् । केवला प्रकृत श्लेषे विशेष्यसत्वेऽपि सत्यन्तविशेषणासत्वात् लक्षणानुगतिः । 'द्वितीये तु विशेषणसत्वेऽपि विशेष्यासत्वाल्लक्षणानुगतिः । अलङ्कारान्तरे अतिव्याप्तिनिवृत्यर्थम् एतद्विशेषणविशेष्योभयाभावानधिकरणत्वमित्युक्तम् । न च ध्वन्यादावतिव्याप्तिः शक्यशङ्का । तत्र शब्दमात्रसाधर्म्याभावात् । शब्दमात्रसाधर्म्य नाम सन्धियोगी विना एकशब्दत्वेन प्रतीयमानत्वात् । अत एव भवतोऽहिता इत्यादी हिता अदिता इति सन्धिविकल्पनं विना एकशब्दत्वेन प्रतीतिरस्तीति न कोऽपि दोषः । यद्वा अर्थासाधर्म्यानियतत्वे सत्येकस्मिन् वाक्येऽनेकार्थवाचकत्वं श्लेषः इति, न पूर्वोक्तदोषलेशप्रसङ्गः । 6 ' श्लिष्टरूप श्लेषस्यैव तन 1 2 मात्रगत - आ शब्दमात्ररूपत्वा आ 46 'द्वितीये तु विशेषणसत्वे ' - इति भाग:- 'त' प्रतौ नास्ति । 5 इत आरभ्य 'परिक कुरालङ्कारभांगे परिकरभेद एव इति पर्यन्तं 'आ' प्रतौ भागः लुप्तः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy